SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ टीका ४ अस्माकं गृहे तुज्म' इति युवयोः स्वाधीनं वर्तते तव कि कि इत्याह धन प्रभूतं प्रचुरं वर्तन्ते धनार्थ हि लोको बहु दुःख भुक्ते तहन प्रभूतं स्त्रीभिः अ०१४ सहितमस्ति धनादेवस्त्रिय स्वाधीना एवस्युः तथा स्वजना ज्ञातयोपि वत्तंन्ते यस्य हि कुटम्ब प्रचुर' भवति सकेनापि धर्षि तन शक्यते इत्यर्थः पुनः ४३१ प्रकामाः भूयांस प्रचुराः कामगुणाः रूप रसगन्धस्पर्थादयः इन्द्रिय विषया वर्तन्ते तस्माकिमर्थ तपस्तपनौयं १६ धणेण कि धमधुराहिगारोसयणेणवा 8 काम गुणे हिं चेव समणाभविस्मामुगुणीहधारो बहिं विहारा अभिगम्मभिक्ख १७ अथ पुत्रौ वदतः भो तात धन्मधुराधिकारदविधयति धर्म धूर्वहना धिकारे आवां श्रमणो भविष्यावः कीदृशौ श्रमणौ गुणौ घधारिणी ज्ञानदर्शनचारित्र रूप गुण समूहधारिणौ कि कृत्वा बहिर्विकार अधिगम्य द्रव्यतो बहिर्यामागरनगरादिभ्य एकान्त' आश्रित्य भावतो वहिः क्वचित् अप्रतिबद्दत्व आथित्य तस्मादावयोर्धनेन कि अथ वा स्वजनेन कि पुनः काम गुणे: इन्द्रिय सुखैः कि धनस्वजनविषयाहिन परलोक सुखायस्युरित्यर्थ : यदुक्त वेदेपि न प्रजयाधनधान्ये न त्यागनैकेनामृतत्वमानं शरित्यादि १७ अथ भृगु स्तयोई म निराकरण परलोक निराकरणाय च आत्मनोऽभावमाह जहाय अग्गी अरणौउ असन्तो खौरेषयन्तिल महातिलेसु एमवजाया सरीरं सिसत्ता संमुच्छई नासइ नावचिह्न १८ हे जाया हे पुत्रौ सत्वाजीवाः एवमेव अमुना दृष्टान्तेन शरीर असन्तः पूर्व अविद्यमानाः एवसं मर्छिते उत्पद्यन्ते पृथि हाकामगुणापकामा। तबकए तप्पई जस्मलोगो तं सब्वसाहीणमिहवतु ॥१६ धणे णकिंधम्म धुराहिगार सयणे परलोके लेइजाय प्रमादकरौ १५ अथ पिताहधनं प्रभुतं प्रचुरं सह स्त्रौ भिः हिवे पिता कहेछे पुत्र धन घणोइछे स्त्री पिणघणौके स्वजनाः पिव्यादयः तथा कामगुणा प्रकष्टादयः भाईबंधपोतरोयादि प्रमुखघणाइछे तप क्रियानुष्टानं यस्य कृतेयदर्थ लोकः तप्यते जेहने अर्थे लोक तप जपः करके तत् सर्व खाधोनं हस्त प्राप्त इहे वज मनियुवयोः वर्तते ते सर्वसंसारना सुख तुम्हारे हस्त प्राप्तके हे पुत्रो १५ पुत्री प्राह धर्मधुराधिकार पुत्र कहेछ धर्मने अधि राय धनपतसिंह बाहादुर का आ-सं०.१४मा भाग
SR No.007381
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1879
Total Pages1112
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy