________________
४ यतो तयोर्जाति स्मरणमुत्पन्न ततः प्रतिबुद्धौ तौ साधून वन्दित्वा गतौ माढपिसमीपं अध्ययनोक्त वाक्य स्ताभ्यां मातापितरौ प्रतिबोधितौ तहन १. टीका लिप्मुराजानन राजो प्रतिबोधितवती एवं षष्ठपिजौवाः गृहीत प्रव्रज्याः केवल ज्ञानमासाद्य मोक्ष गताः अथ सूत्र व्याख्यायते देवाभवित्ताणपुर
भवंमिकईच आएग विमाणवासो पुरे पुराणे उसुयारनामे खाए समिई सुरली अरग्मे १ सकम्मसे सेण पुराकएणं कुले सुदमोसुयते पसूया निविद्र संसारभया जहाय जिणं दमग सरणं पवनाः २ गाधाइयेसंबंधः केचित् जीवाः येषां केनापि न ज्ञायते यतोहि पूर्वञ्चतुर्णामपि गोपजीवानां नाम * नोक्त यो पुनडौं चित्रसम्भू ताभ्याम् अवशेषौ प्रभूतौ तौ इभ्य व्यवहारिण: मुतत्वेन उत्पनी तयोः पुनश्चत्वारोमित्र जीवा स्तेषां अपि नामनेकापिनज्ञायते * एवं षडपि जौवाः पूर्व अनिर्दिष्टः नामानोऽभूवन् अहो पश्यत पश्यत धम्मस्य माहामं जीवानां भव्यकम्मपरिपाकवच केचित् जीवाः पूर्वस्मिन् भवे देवौ १ * भूय देवत्व प्राप्यसौधम्म देवलोके नलिनी गुल्मविमाने एकत्र निवास कृत्वा स्वकर्मयेषेण स्वस्थकर्मणः पुण्यप्रक्वति लक्षणस्य शेषेण ते षडपिजौवाः
राय धनपतसिंह बाहादुर का पा.सं.उ. ४१ मा भाग
सूब
देवा भवित्ताण पुरे भवंमी केई चुया एगविमाणवासी पुरे पुराणे उसुयारणामे खाए समिद्धे सुरलोय रम्म ।। स कम्म सैसेण पुराकरण कुलेसुदगेसुयतेपसूया | निब्बिस संसार भया जहाय जिणिंदमग्गं सरणं पवमा । २ । पुम
भाषा
देवो भवित्वा पूर्वभवे पाछल्या भवने बिषे देवता होईने केचित् श्रुत्वा एकपदमगुलविमानवासिनो एकजीव पद्मगुल्म बिमानथौ च वीने
नगरें चिरतनइ सुकारनामनगर पुराणोछे जूनीछे प्रसिद्ध रिधि युक्ते सुरलोकइवरम्यवलौनगरकेहबुंले सर्वत्र प्रसिद्धछ ऋइसहीतछे देवलोकनी * परिरम्यमनोहरछे १ स्वकर्मशेषेनपुराततेन आपणवतकम्मतहने अनुसार कुले उत्तम उत्कटचिजक्षत्रियजाति रूपे प्रसूताषटजौवा: उत्तमक्लने विधेछ