SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ उल्टीका अ०१३ वर्त ते इति शेषः दौचायां मुखं किमपि नास्ति तस्मात् हे साधीत्व इमा प्रत्यक्ष दृश्यमानान् भोगान् भुच्च कथम्भू त: सन् नाटकैद्दानिशद्धि गौतेर्गा वर्वशास्त्रोक्तर्वादिवर्भरतशास्त्रोक्त मृदङ्गादिभिस्तथा नारीजनैः परिवृतः सन् विषयसुखानि अनुभव अत्र नारोजनानामेव ग्रहणं कृतं अग्येषां * गजाखवस्त्रासन द्रव्यादीनां ग्रहणं न कृतं तत्तु तस्य स्त्रीलीलुपत्वात् सर्वविषयेषु स्त्रीणामेव प्राधानयात् १४ तं पुवनेहणकयाणुरायं नराहि कामगुण * सुगिद्द धम्मस्मि श्रोतमहियाणपेही चित्तोइमं वयणमुदाहरित्या १५ यदा तु ब्रम्हदत्तेन सम्भूतजीवन चित्रजीवं साधु प्रतिउक्त तदा चित्रजीवः साधु * चित्रइदं वचनं तं तुम्हदत्त नराधिपं चक्रिणं प्रति उदाजहार अवादौत् कथम्भूतं तं तुम्हदत्त पूर्वस्ने हैन कतानुरागं पूर्वभवबान्धव प्रेम्णा विहित प्रौति भावं पुनः कथम्भ त नराधिपं कामगुणेषु विषयसुखेसु मृड लोलुपं कौदृशचित्र जौवसाधुः धर्माश्चितः धर्म आश्वित: पुन: कौशचित्रः तस्य यमदत्तस्य हितानुप्रेचौ हितवान्छकः हितं अनुप्रेक्षते इत्येवं शोलहितानुप्रेक्षी १५ किं उदाजहारत्याह सव्वं विलम्बियङ्गौयं सच नह विडम्बियं सम्वे पाभ __ परिवारयंतो। भुनाहि भोगाई इमाई भिक्खू ममरोयई पव्वज्जाहु टुक्ख ॥ १४ ॥ तं पुवनेहेण कयाणुराग । णराहिवंकामगुण सुगिई। धर्म स्मिोतस्महिआणुपही चित्तो इमं वयण मुदाहरित्या ॥१५॥ सव्वं विलंवियंगीयं राय धनपतसिंह बाहादुर का पा सं० उ० ४१ मा भाग सूत्र भाषा ननाटकीछि भोभिक्षु इमान् भोगान् भुत्तु अहोसाधुतु एभोगभोगविममप्रवृज्यादुःक्वरूपारोचते मुझने दौवादुक्वरूप लागेछे१४ तं वृह्मदत्तं पूर्वने हैन कतानुराग बुह्मदत्तपूर्वमव स्ने हेकरोने रागधखोयतोऊपरि नराधिपं चक्रवर्तीनं कामगुणेषु गृहनराधिपचक्रवर्ति प्रति केहबुझे राजाकामनविषेयहाह पोछे धर्मावित: तस्य राजौहितचित्तकं चित्रसाधुधर्मने विषे आश्रयके राजा जपरिहित चिंतवेछे चिनाइदं वचन उदाहतान् । चित्रसाधू'स्यु वचन
SR No.007381
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1879
Total Pages1112
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy