SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ उ० टोकाच पुनः धर्म वस्तूनां स्वभावं अथवा धर्म दशविधं साध्वाचारं विजानानाः अर्थधर्मज्ञाः इत्यर्थः पुनः कथंभूताः यूयं भूतिः सर्वजीवरक्षाः तत्र प्रज्ञा येषां अ०१२ १२ ते भूतिप्रचाः तस्मात् वयं तुभ्य इति युभाकं शरणं उपेमः उपागताः स्मः प्राप्ताः स्मः अम्हे शब्द न वयमिति ने यं कीदृशा यूयं सर्वजनेन समागताः सर्व ॐ कुटम्बपरिवारेण समागताः मिलिताः ३३ [अच्चे मुते महाभागा नर्तकिंचिन अञ्चिमो मुंजाहि सालिम कूरं नाणावंजण संजुयं] ३४ हे महाभाग ते तव सर्व अपि अर्चयामः ते तव सर्वमपि लावयामः ते तव वयं किमपि चरणधूलिं अपि न अर्च यामः के वयं ये त्वां अर्च यामः त्वं तु देवानां पूजार्हः वयं तव का पूजां कुर्मः एतादृशो का पूजास्ति या तव योग्या परन्तु वयं दासभावं कुर्म इत्यर्थः सालिम इति शालिमयं सम्यग् जातिशुद्ध शालिनिष्पत्रं कूरं तं दुलभोज्य मुंजाहि भुच्च कयंभूतं कूरं नानाव्यञ्जनसयुतं बहुविधै व्यं अनैर्दध्यादिभिः सहितं३४ [इमं च मे अस्थिपभूयमन्नं तं भंजस अम्ह अणुम भागा णते किंचिणअच्चिमो। भुजाहिसालिमंकरं गाणावंजण संजुयं ॥३४॥ इमंचमे अस्थिपमूयमन्नं तंभुजसु अम्ह अणुग्गहट्टा। बाढंति पडिच्छभत्तपाणं मासस्मऊपारणए महप्या ॥३५॥ तहियं गंधोदय पुष्फवासं दिव्वातहिं वसु वयं तव हे महानुभागा पूजा छां तुम्हने नः किं पो अर्चते भृक्ष्य गृहाण शालिनिष्पन्न कूरं स्वामौ जौएचोखानौपना छ सालनो नौपनो छ ए कूर नाना भाषा विध विंजनसंयुक्त विधि विधिनां सालणा सहित एचावल जिमी ३४ इदं च मम प्रभूतं प्रचूरं खंड खाद्यं ए अम्हारे अब पकवान घणो इछ तदग्रहाण अस्माकं प्रसाद करणाय ए आहार तुम्हे जीमो अम्ह ऊपरि कृपा करीने ततो मुनिः वाढ एवमस्तु इत्युक्ता राहाति भक्तपान तिवारी यतो घणो आग्रह देखौने भातपाणी लिइ विहरे मासोपवासस्य पारण महात्मा मुनिः मास खमणने पारण माहात्मा ३५ तदा दानावसरे गन्धोदकं पुष्पाव वृष्टि जाता राय धनपतसिंह बाहादुर का प्रा•सं• २०१४मा भाग ४७
SR No.007381
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1879
Total Pages1112
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy