SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ उ०टीका बाम्हणान् ताड़यन्ति चपेटादिभिन्न न्ति कीदृशास्ते यक्षाः घोररूपाः पुनः कौशास्ते अन्तरिक्ष आकाशेस्थिताः पुनः कीदृशास्ते आसुराः असुरपरिणाम है युक्ताः उत्प्रेक्षते असुराइव इत्यर्थः सेहि यस्मिन् यन्नपाटकेते इतितान् भग्नदेहान् दृष्ट्वा भद्राभूयः पुनरपि इदं वचनं आहुरिति पाह ब्रूते प्राक्ततत्वाचन व्यत्ययः तान किं कुर्वन्तो रुधिरं वमन्तः २५ [गिरिं नहेहिंखणह अयं दन्तेहिं खायह जायवेयं पाएहिं हणह जे भिकवं अवमबह २६ अरे वराका इति अध्याहारः ययं नखैः करगिरि पर्वतं खनथइव इह शब्दस्य ग्रहणं सर्वत्र कर्त्तव्यं पुनर्दन्त रयो लोहं खादयभक्षयथइव पुनर्जातवेदसं अग्नि पादै नथइव अग्निं चरणैः स्पर्शयथइव येयूयं भिक्षु, साधु अवमन्यथ अस्य भिक्षो रपमानं कुरुथ गिरिलोहाग्नौनां उपमानं अनर्थ फलहेतुत्वात् उक्त २६ तेघो ररूवाठियअंतलिक्खे असुरातहिं तंजणतालयंति। ते भिन्नदेहे रुबिवमंते पासित्तु भदाणमाहुभुज्जो ॥२५॥ गिरिंगहेहिखणह अयं दंतेहिंखायह । जायवयं पाएहिहणह जे भिक्खू अवमन्नह ॥२६॥ आसीविसोउग्गतवीमहेसी भाषा वाहणना कुमरने निवार के २४ ते घोर रौद्रा वारणधारिणः स्थिताः आकाशे ते यत्त घोररुद्र करौने पाकाशन विषे ऊभा के यचः तत्र यज्ञपाटके तत् छात्र लोकां घ्नन्ति यक्ष देवता ते यत्र ठामे छात्रने मारे ताड़े के तान् वालकान् भिवदेहात् ते बालक धरतीई पद्या के रुधिर वमता मोठा धको लोहोनाखे छ दृष्ट्वा भद्रा इदं पाहुः पुनः इस्य स्वरूप वाम्हण न देखौ भद्रा बोली २५ पर्वतनखैः खनथ अहो वाम्हणो तुम्हें नखे करी पर्वतखणो को 8 लोहं दन्तैः खादयथ लोह दांते करीने तुम्हे खाओ को अग्नि पादैः हणथ अग्निपरी करीने मईवावांछो छो ये भिक्षु यूयं अवमग्यतः जे तुम्हें साधने अवगणो को होलो शे २६ पाशौविषलब्धिवन्तः उग्रतपा महर्षिः भद्रा कहे के एयती पायीविष लम्धिनी धणी के उग्रतपकर के मोटी ऋषीश्वर के सूब राय धनपतसिंह बाहादुर का आस-उ० ४१ मा भाग
SR No.007381
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1879
Total Pages1112
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy