________________
उ० टीका
अ. १
३४
सूत्र
भाषा
करं आत्मशडे रुत्पादक पुनः पदं ज्ञानादिस्थानं एतादृशं गुरुणं शिक्षावचनं द्वेष्यं द्वेषहेतुकं भवति २८ असणे उवचिट्ठेना अणचे अकुथिरे अण हाई निरुट्ठाई मिसी द्रव्जय कुकर -२० सुशिष्यः एतादृशे आसने उपतिष्टेत् कोदृशे आसने तदाह अनुचे द्रव्य ण भावेन अनु गुरारासनात् होने पुनः अकुचे चौत्कारादि शब्दरहिते तादृशस्य आसनस्य शृङ्गाराङ्गत्वात् पुनः स्थिरे आसने समपादे तिष्ठेत् अथ स साधुरौदृशे आसने कोदृशः सन् तिष्ठे तदाह अपत्यायो कार्य सत्यपि अल्प मुत्तिष्ठतीत्येवं शौलेोऽल्पोत्थायौ मुहर्मुह रासनात्र उत्तिष्ठेत् पुनः कौथो निरुत्थायी निमित्तं विनानोत्तिष्ठ त् स्थिरं तिष्ठेत् इत्यर्थः पुनः पुनरुत्थान शीलस्य साधुत्वं न भवेत् पुनः स साधुकोदृशो भवेत् अल्प कुक्कचो भवेत् हस्तपादशिरः प्रमुख शरीरावयवान् अधुन्वानो निश्चलस्तिष्ठेत् इत्यर्थः ३० चरणे विनयरूपामेषग्रामाह कालेण शिक्वमे भिक्खू कालेण्य परिकमे अकालच विवज्जित्ता कालेकालं समा भया बुद्दा फरुसंपि अणुसासणं । वेसंतं होइ मूढाणं खंति सोहि करं पयं ॥२६॥ असणे. उवचिठ्ठ ज्जा अणुच्चे अकुए थिरे । अप्पुठ्ठाई निरुठ्ठाई निसीएज्ज पकुक्कुए ॥ ३० ॥ काले निक्खमे भिक्खू कालेण्य पडिक्कमे । अकालंच कठिन पिण अ० सीख देतां हितकारी माने वे द्वेष कारणौ तं० तेसौख हो० हुइ मूर्खने खं० सोख चमा अने सोममने निर्मलकारी प० ज्ञानादि गुरुनो स्थानक २९ हि० अ० पाट प्रमुख आसपने विषे से अ० गुरुना असण अ० शब्द अणथा ते वि० निश्चल आसणने विषे बेसे अ० प्रयोजने पिण थोडो उठे नि० प्रयोजन विना न उठे न बैसे अ० अणहलावतो थको हाथ प्रमुख ३० हिवे विनित शिष्यने एषणासमिति कहे के का• कालवेलाइ भिक्षाने अर्थे नि० जाइ गोचरौ भि० साधु का कालवेलाइ करोप० गोचरी थी पाको वले बोजी पोरसीद् उपाश्रयभावे च पुनः वलि प्राकालव वर्णीने
***********************************X**X**X**X**X**X********
राय धनपतसिंह बाहादुर का आ० सं० उ० ४१ मा भाग