SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ उ० टोका अ०१२ ३४७ जात जातिमदकरणेनास्य चण्डाल कुलोत्पत्तिर्जाता स बालः सौभाग्यरूपरहितो बान्धवानामपि हसनीयः तस्य बल इति नाम प्रतिष्ठितं सच वर्धमानः प्रकामं क्लेशकारित्वेन सर्व्वेषामुद्देगकारौ जातः अन्यदा वसन्तोत्सवे प्राप्ते चाण्डालकुटम्बानि विविधखाद्यपानकरणाय पुराद्वहिर्मिलितानि सन्ति स बल नामा बालकः परवालैस्समं क्लेयं कुर्व्वन् जातिहडे र्निर्यूट: दूरस्थ: स विलासक्रीडापराणि परबालानि पश्यति परं मध्ये समायातु ं न शक्नोति afar सरे तत्र सर्पो निर्गतः सविष इति कृत्वा चाण्डाले मरितः पुनस्तत्र प्रलम्बमलशिकं निर्गतं निर्विषमिति कृत्वा तैर्नविनाशितं ताम मरणं दृष्ट्वा तेन बलबालेनचिन्तितं निजेनैवदोषेणप्राणिनः पराभवं सर्वत्रप्राप्न ुवन्ति यद्यहं सर्प सदृशः सविषस्तदा पराभवपदं प्राप्तः यद्यलसिकनिरपराधो भविष्यंस्तदा न मे कथित्पराभवो भविष्यदिति सम्यग्भावयस्तस्य जातिस्मरणमुत्पन्नं विमान वाससुखस्म तिर्मार्गमा गतं जातिमदविपाकोऽपि ज्ञातः सम्बेोगमागतेन दोचा गृहोता स हरिकेथौबलः शुडक्रियां पालयन् षष्ठाष्टमदशमद्दादशमासादित पस्तपन् क्रमेषु विहारं कुर्वन् वाराणसीं नगरीं प्राप्तः तत्र तिन्दुकवने मण्डिकयचप्रासादे स्थितो मासचपणादितपः करोति तदृगुणावर्जितश्च यचस्तं महर्षि निरन्तरं सेवते अन्यदा तत्र बने एको परो यचः प्राघूर्ण कः समागतः तेन मण्डकयक्षस्य पृष्ट कथं त्वं मद्दने साम्प्रतं नायासि तेनोक्त ं श्रहमिह स्थितमिमं मुनिं सेवे एतद्गुणावर्जितञ्चान्यत्र गन्तु नोत्सहे सोप्यागन्तुको यचस्तद्गुणावर्जितो बभूव श्रागन्तुकयक्षेण मण्डिकयचस्योक्त' एताट्टमा मुनयो नेपि सन्ति तत्र गत्वा श्रद्य तान् सेवामहे इत्युक्का दावपि तौ तत्र गतौ विकथादि प्रमादपरास्ते तत्र ताभ्यां दृष्टाः तेभ्यो विरक्तौ तौ यक्षौ पश्चात्तत्रा गत्य हरिकेशोबलं महामुनिं प्रणमतः प्रत्यहं सेवतेस्म अन्यदा तव यच्चायतने वाराणसीपति कौथलिकराजपुत्रौ भद्रा नास्त्री नानाविध परजनानुगता पूजासामग्रीं गृहीत्वा समायाता यक्ष प्रतिमां पूजयित्वा प्रदक्षिण' कुर्व्वन्तो मलक्लित्र वस्त्रगात्रं दुस्सहतपः करणकथं कुरूपं तं महामुनिं दृष्ट्वा शूल्क तं ************************************ राय धनपतसिंह बाहादुर का आ० सं०ड० ४१ मा भाग
SR No.007381
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1879
Total Pages1112
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy