SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ उ० टोका अ०११ २४५ सूत्र भाषा [अचक्किया केणद्र दुष्पहंसया सुयस्स पुस्खा विउलस्म ताइणो खवित्त कम्मं गइमुत्तमं गया ] २१ एतादृशाः श्र ुतस्य पूर्णाः बहुश्रुताः उत्तमां गतिं गताः प्रधानं स्थानं मुक्ति प्राप्ताः किं कृत्वा कर्माणि चिपयित्वा श्रुतस्य पूर्णः इत्यत्र तृतीयास्थाने षष्टौ श्रुतेन श्रुतज्ञाने पूर्णा : कोट्टशस्य श्रुतस्य विपुलस्य विस्ती र्णस्य अनेकहेतुयुक्तिदृष्टांत उत्सर्गवादनयाद्यनेक रहस्यार्थयुक्तस्य कौदृशाः बहुश्रुताः समुद्रगम्भौर समाः समुद्रस्य गाम्भीर्येण तुल्याः समुद्रगम्भीरसमाः पुनः interrः दुराश्रयाः केनापि परवादिना कपटं कृत्वा न आश्रयणीया केनापि ठगितुं शक्याः इत्यर्थः पुनः कथंभूताः अचकिताः अत्रासिताः परोष है स्वासं अप्रापिताः पुनः कोट्टशाः दुःप्रहंस्याः परिवादिभिः पराभवितुमशक्याः एतादृश श्रुतज्ञानधराः मोक्षं गताः गच्छन्ति गमिष्यन्ति ३१ [तम्हासु श्रमहिट्ठिला उत्तमट्ठगवेसए जेणप्याणं परं चैव सिद्धि संपाउणिज्जा सेत्तिवेमि] ३२ उत्तमार्थ गवेषको मोचार्थी पुमान् तस्मात् बहुश्रुतस्य मोक्षप्राप्तियोग्यत्वात् श्रुतं सिङ्घान्तं अधितिष्ठेत् उत्तमञ्चासौ श्रर्थख उत्तमार्थो मोचार्थस्तं गवेषते इति उत्तमार्थगवेषकः येन श्रुतेन आत्मानञ्च पुनः परमपि सिद्धि ं प्रापयेत् मोक्षं गमयेत् कोर्थः बहुश्रुतः स्वयमपि मोक्षं प्राप्नोति अन्यं अपि स्वसेवकं मोक्षं प्रापयतीत्यर्थः इत्यहं ब्रवीमि इति सुधर्मास्वामी जंबू स्वामिनं प्रत्याह ३२ इि बश्रुतपूजाख्य ं एकादशं अध्ययनं संपूर्ण ॥ ११ ॥ इति श्रीमदुत्तराध्ययन सूत्रार्थदीपिकायां उपाध्याय श्रौलीकीर्त्ति गणिशिष्य लक्ष्मीवल्लभमणि विरचितायां बहुश्र ुतपूजाध्ययनस्यार्थः संपूर्णः ॥ ११ ॥ अथ द्वादशं प्रारभ्यते एकादशे बहुश्र ुतपूजा प्रोक्ता ॥ अथ द्वादशे बहुश्रुतेनापि तपो विधेयः इति एकादशद्दाद तम्हासुय महिट्ठे ज्जा उत्तमट्ठ गवेसए जेणप्पाणं परचेव सिद्धिं संपाउणेज्जासेत्तिवेमि३२ बहुस्सुयज्झयणंसम्मत्तं ॥११॥ सान्त भण' उत्तमार्थो मोचः तस्य गवेषकः उत्तम अर्थ मोचतेहना गवेषक जोवे के येन कृत्वा आत्मानं परच जिये सिद्धान्ते करौ आपणा आत्माने अने परशिक्षादीकने सिद्धिं प्रापयति निस्तारयति इत्यर्थः मुक्तिः सम्प्राप्तः इति समाप्तौ ब्रवीमि ३२ इति श्री बहुश्रुताख्यमध्ययनं संपूर्णम् ॥११॥ 88 ****************************X**X*X**X************* राय धनपतसिंह वाहादुर का आ. सं० उ०१४ मा भाग
SR No.007381
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1879
Total Pages1112
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy