SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ उलटीका अ०११ ३३५ मित्राय कोधस्य अनुत्पादनं १. अपराधे सत्य पि मित्रस्य अमित्रस्य वा परपृष्ठे दूषणस्य पभाषण ११ कलह उमरवर्जनं १२ गुरुकुलवास सेवनं १३ लज्जावत्वं १४ प्रतिसंलोनत्व एतानि पञ्चदसस्थानानि सुविनीतस्य जयानि १३ अध सुविनौतः कीदृक् स्यादित्याह वसे गुरुकुमेनिच्च जोगवं उवहारावं पियं वाई से सिक्व' ला मरहई १३ स मुनिः शिक्षा लञ्च अर्हति शिक्षायै योग्यो भवति स इतिकः यो गुरुकुले नित्वं वसेत् गुरोः पूज्य व विद्यादोचादायकस्य वा कुले गच्छे संघाटके वायावज्जोवं तिष्ठेत् पुनयों मुनिः योगवान् योगो धर्मव्यापारः सविद्यते यस्य स संयोगवान् अथवा योगोऽष्टाङ्गलवणस्तदानित्यर्थः पुनर्यः साधुः उपधानवान् उपधानं अंगोपांगादौनां सिद्धांतानां पठनाराधनार्थ' आचारस्रोपवास निर्वि क्व यादि लक्षणं तपो विशेषः सविद्यते यस्य स उपधानवान् सिद्धांताराधन तपोयुक्त इत्यर्थः पुनयः साधुः प्रियङ्गरः प्राचार्यादीनां हितकारकः पुनर्यः प्रियवादी प्रियो वादोऽस्यास्तीति प्रियवादी प्रियभाषौ एतैर्लक्षणैर्युक्तो मुनिः शिक्षा प्राप्त योग्या भवति १४ अथ बहुश्रुत प्रतिपत्तिरूपं आचारं स्तवहार 8 माह जहाथो संखं मिपयं निहितं दुही विरायई एवं बहुस्सुए भिक्खू धम्मो कित्तौतहा सुयं १५ यया संखे निहितं पयो दुग्धं विधापि विराजते उभय प्रकारेण शोभते पयो धवलं अथच पुनः शंखेपि धवले अत्यन्त धवलत्वेन वर्णो विराजते एवं अमुना प्रकारेण शंखमध्यदुग्ध दृष्टांतन बहुश्रुते भिचौ धर्मों जहासंखंमिपयं णिहितं टुहओविविरायई एवं बहुस्मए भिक्खूधम्मो कित्तीतहा सुयं ॥१५॥ जहासे कंबोयाग्नं आइन्ने भौतरी उज्वल थको सोभे एवं अमुना प्रकारेण बहुश्रुती भिक्षुः इम बहुश्रुत साधु धर्मकोर्ति तथा श्रुतं तिम साधु धर्म अने कौर्ति करौने सोभे १५ यथा अखः कम्बोज देशजातीना जिम कम्बोजदेसना उपना अख: अवानां मध्ये आकीर्ण कथक: स्यात् गुणैः प्रासकथक प्रधान सुजात घोडा माहि राय धनपतसिंह बाहादुर का प्रा.सं २०४१ मा भाग भाषा
SR No.007381
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1879
Total Pages1112
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy