SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ १. टौका ३२३ असत्यादिभाषो न स्यात् ३ भावेन अचपलः सूत्रे अर्थ अनागते असमाप्ते सत्येव अग्रेतनं गृहाति ४ अचपलस्वार्थ ः २ पुनर्यः अमायो मायास्यास्तौति मायो शभ मिष्टाबाहारादौ आचार्यादीनां अवञ्चकः ३ पुनर्यः अकुतूहलः न विद्यते कुतूहल यस्य स अक्तूहल कुहक इन्द्रजाल भगल विद्या नाटका दौनां न नविलीकक इत्यर्थः ४ ॥१० अपंचाहिक्खिवई पबंधच न कुचई मित्तिज्जमाणो भयई सुयं लई नमलई ११ पुनर्योऽल्प अधिक्षिपति अल्प शब्दोऽत्र भावार्थ : कं अपि न अधिक्षिपति किमपि कठिनैर्वचनै न निर्भत्सयति इत्यर्थ: ५ च पुनः प्रवन्ध न करोति प्रचुरकालं क्रोधं न रक्षति दीर्घ रोषौ नस्यादित्यर्थः ६ मित्रीयमाण भजते मित्रत्व कर्तारं सेवते कोर्थ : यः कश्चित् स्वस्मै विद्यादानाद्यपकारं कुर्यात् तस्मै स्वयमपि प्रत्युपकारं करोति क्वतनी न स्यात् इत्यर्थः ७ धुनः श्रुतं लब्ध्वा न माद्यति मदं न करोति ८ अष्टम स्थानं ११ नय पाव परिकले वो नयमित्ते सु कप्पई अप्पियस्मावि मित्तस्म अकुतूहले ॥१०॥ अप्पंचाहिक्खिवतौ पबंधचपकुव्वती। मित्तिज्जमाणोभयती मुबलडुनमज्जती॥११॥ नयपावपरिक्खे वी नयमित्तेसुकुप्पती अप्पियस्माविमित्तम रहेकल्लाणभासई ॥१२॥ कलहडमरवज्जए बुद्धे अभिजाइगोहिरिमंपडि ERRRRRRRRRRRR XXXXRRRRR8X राय धनपतसिंह वाहादुर का प्रा सं० उ०१४ मा भाग भाषा स्वल्पमपि नाधिक्षपति कठोरवचन न बोले कदेही ५ क्रोधव नञ्च न कुरुते क्रोध वधार नहीं । मीत्रे यतामपि भज्यते ७ सर्वभूत जौवादिकसं मौत्राइ पणो राखे सदाइ श्रुतं लब्ध्वा न माद्यति ८ शास्त्रमणौने मदन कर सर्वथा ११ नच पाप परीक्षेपौ प्राचार्यादिकनी निन्दा न कर नच मित्र भ्यः कृप्यति 8 मित्र उपर कोप नहीं १० अप्रियस्थापि मित्रस्य अमित्रस्य उमीलाइ करे ११ एकान्त रम्य भाषते एकान्त भली भलो वात कर १२ कलहडमर * वर्जितः कलह करौ वर्जीत: वचनकलह न कर बुद्धिवान् संयमभारवाहकः ज्ञात तत्वनी जाणविनीतः हीमान् लज्जावंत १४ प्रति संलौन प्रतिज्ञा
SR No.007381
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1879
Total Pages1112
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy