SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ ON. अ०१० . टौका * फुसन्सिने विवड विद सते सरीरयं सम• २७ हे गौतम तेतव विविधाः नानाप्रकारा. आतङ्कारोगाः शरीरं स्पर्थन्ति ते के च आतङ्गाः अरतिः चतुरशौति विधिवातोद्भूत चित्तोडेगो वात प्रकोप इत्यर्थः गण्ड' रुधिर प्रकोपोद्भूत स्फोट कः विशूचिका अजीर्णोडू त वमनाध्यान विरेचादि सद्यो मृत्यु वत् रुक् इत्यादयो रोगा आतङ्कादेहं पौडयन्ति तैः रोगैः पौडते शरौरे सति धर्माराधनं दुक्करन्ते शरीरं रोगादिभूतं सत् विपतति विशेषेण बलाप चयात् नश्यति पुनः शरीरं ते तवविध्वस्थते जोवमुक्त सत् विशेषेण अध: पतति अत्र सर्वत्र सद्यपिते तव इत्युक्त गौतम च केशपाण्डुरत्वादि इन्द्रियाणां हानिय न सम्भवति तथापि तन्नित्रया अपरशिष्यादि वर्ग प्रतिबोधार्थ उक्त दोषाय न भवति तथा च प्रमादो न विधेय: २७ वुच्छिन्दसिणे ह मप्पणी कुमयं सारइयं वपाणियं से सबसिण ह वज्जिए समयङ्गी० २८ हे गौतम आत्मनः मे हमयि विषयेरागं व्यु च्छिन्धि अपनय ने हबन्धनं त्यजेदित्यर्थः मा पमायए ।२६। अरईगडंविसूईया आयंका विविहा फुसति ते विवडडू विद्वसद् तेसरीरयं समयं गोयम मा पमा यए ।२७। वोच्छिंदसिणेह मप्पणो कुमुयं सारड्यंवपाणियं । सेसव्वसिणेह वज्जिए समयं गोयम मा पमायए ।२८। गंडं गंडविसूचिका अजीर्णविशेष मालविका आतङ्काः सद्योघाति रोगाः विविधा स्पृशन्ति तवाङ्ग आन्त करोग नानाप्रकारना रोग आवो व्याप निपतति बलतः विध्वंसति जीवमुक्त चाधः पतति तेव शरीरकं बल धौ रहित कर शरीर विणा जीव थौ रहित कर एहवा रोग भावी आवी स्पर्थे सरौरे समय मपि हे गौतम मा प्रमादी २७ निवारयः स्ने हरागं आत्मान: दूरिकरी नेह आत्मानी चन्द्रवौक ाशिकमलं शारदीभवं जलवत् कमलपांणी माहि जगे पछे कादमपाणी वांडोउचो अलिप्त रहे तिम गौतमसंसार थी रहित हुसेसर्व नेहवर्जितः सन् तिम सर्वने हवर्जिने विचरे समयमपि हे गौतम राय धनपतसिंह बाहादुर का आ.सं.उ.४१मा भाग भाषा
SR No.007381
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1879
Total Pages1112
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy