SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ Boटोक विगतनेत्र श्रवण रसन स्पर्थन करचरण वौर्याः दृश्यन्ते ते च धर्मानुष्ठानकरणे असमर्था भवन्ति तस्मात्त्वं समयमात्रमपि हे गौतम त्व प्रमादं माकु र्याः १८ अहौण पञ्चिन्दियत्तंपिसेल हे उत्तम धम्मसुईहु दुल्लहा कुतिथिनि सेवए जणे सम० १८ स इति सजीव पहौण पञ्चेन्द्रियत्व अपिचेत् लभेत तदापि हुइति निश्चयेन उत्तम धर्म श्रुतिर्दुलभा जिन धर्मस्य श्रवणं दुःप्राप्य इत्यर्थः तत्र हेतुमाह जनो लोकः कुतौधि निषेवकः स्यात् कुती र्थिनां मिथ्यात्विनां निषेवकः कुतौर्धिनीहि सत्कार यशो लाभार्थिनो भवन्तिते च प्राणिनां विषयादिसुख सेवनोपदेशेन वल्लभत्व उत्पाद्यजना नरं जयन्ति अतस्तेषां मेवासुकरा तेषां मुखात् तु धर्म वार्ता कुत इत्यर्थ १८ लणवि उत्तमं सुर' सहहणा पुणरावि दुल्लहा मित्त निसेवए *.जणे समयं. २१ उत्तमधर्मस्य श्रुतिमपिलब्धा पुनः बहा दुर्लभा तत्त्व रुचिदुःप्राप्या यतोहि जनो लोको मिथ्यात्व निषेवकः स्यात् मापमायए।१६। धम्म पिहु सद्दहंतया दुल्लहयाकाएणफासया। दूहकामगुणहिं मुच्छिया समयंगोयममापमायए।२०। परिजूरइते सरीरयं केसापंडुरया हवंतिते। सेसोयबलेयहायई समयंगोयममापमायए ।२। परिजूरइते सरीरयं सहहणा दोहोलो मिथ्यात्व निमेवते लोकः मिथ्यात्वने लोकसेवे के समयमपि है गौतम मा प्रमादी १८ धर्ममपि श्रद्दधतः तदा धर्मनी सहहणापण आवी दुर्लभा कायेन स्पर्शकाः कर्तारः परं कायाइ,करतां दोहिलो इह विश्व लोकाः शब्दादौ मूच्छिताः लोकछेते संसारना भोगाहि मूर्याणा के समयमपि है गौतम मा प्रमादी २० परिजीर्यते तव शरीरकं हे गौतम ताहरो शरीर जीर्ण हुस्से हास्य रोमाः गीताः भविष्यन्ति ते तव माथा ना वाल धवला हुस्खे से बोलवलहीयते श्रोत्रयोः कर्णयो बलं होयते जरातः समयमपि हे गौतम मा प्रमादौ २१ परिजीर्यते तव शरीरकं दिन दिन राब धनपतसिंह बाहादुर का पा.स. ४१ मा भाग भाषा
SR No.007381
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1879
Total Pages1112
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy