SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ स.टीका 8 लोकास्तु तद्भूयादितस्त तो नष्टाः साऽपि क्वचिवष्टाः स्थिता पश्चात् तवायाता भक्तपात्रहस्तां तां पागतां वौच्च स वृह चित्रकारः पुरषोत्मार्थ वहिर्ज प०८ गाम एकत्र आहार पात्र माच्छादयित्वा सा क्वचिद्भित्तिदेशे वर्णकैर्मयरपिच्छ मालिलेख अथ तत्र राजा सम्प्राप्तः भित्तिचित्राणि पश्यन् कुमार्यालेखिते २८८ केकिपिच्छे साचात्यौच्छं मन्यमान कर चिक्षेप भित्त्यास्फालनतो नखभङ्गेन विलक्षीभूतं तं नृपं सामान्य पुरुषमेव जाणन्तौ सा चित्रकरपुबी एव माह चतुर्थः पादस्त्व मया लब्धः नृप प्राह: पूर्व त्वया कैन त्रयपादाः लब्धा साम्प्रतमहं कथं त्वया चतुर्थः पादोलब्धः सा प्राह श्रूयतां यो अद्य महाराज मार्गे त्वरित मख वाहयन् बालस्त्री प्रमुखजनानां चासमुत्पादयन् दृष्टः स मूर्ख त्वे प्रथमः पादौ दृष्टः ॥१॥ द्वितीयः पाद इतो राजायः कुटम्बलोकसहित चित्रकरैस्सम भित्तिभागं जरातुरस्य एकस्य मम पितुर्ददौ ढतीयः पादौ मम पिता यो नित्य भक्त समायात बहिर्याति चतुर्थ स्तुत्वं योऽस्मिन् भित्ति देश मल्लिखिते मयरपिच्छे कर चिक्षेप परमेवं त्वया निविस्मृष्टं यदत्र सुधा दृष्टे भित्तिदेशे निराधारा मयूरपिच्छस्थितिः एव तस्याः वचश्चातुरी रजितो राजा तत्याणिग्रहण बाच्छकस्मन् तस्याः पितुः समीप स्वमन्त्रिणं प्रेषयित्वा तां प्रार्थिवान् पित्रापि सा दत्ता सुमुहर्ते परणीता राजः प्रकामं प्रेमपात्र बभूव सर्वान्तःपरोषु मुख्या जाता विविधानि दूशानि रत्नाभरणानिच आस सादएकदा तया मदनाभिधानाय दासी रहसौ एवं बभाष भद्र यदा मदनशांतो भूपतिखपिति तदा त्वया अहं एवं प्रष्टव्या स्वामिनो कथां कवयेति तयोक्त' अवश्य महन्तदानीं अहं प्रश्चयिष्ये अवरात्रिसमये राजा तत्गृहे समायात तां भुक्ता रतवान्तो यावत् स्वपिति तावता दास्या इयं पृष्टा सामिनौ कथां कवयरानोप्राह याबद्राजा निद्रा नाप्नोति तावन्मौनं कुरु पश्चात् त्वदने यथेष्ट कथाकथयिश्चामि राजाऽपितां कथा श्रीतुकामः कपटनिद्राचाप मर्दास्यासाम्प्रतं कथां कथयेति पृष्टा चित्रकरपुत्री कथां कथयितु मारम्भे मधुपुरे वरुणश्रेष्टी एक करप्रमाणं देवकुलं अकारयत् चतुःकरप्रमाणो देवस्तत्र स्थापितः सतस्मै देव चिन्तितार्थ दायको बभुव अथ दासोप्राह एक हस्ते राय धनपतसिंह बाहादुर का बा०सं० उ. ४१ मा भाग
SR No.007381
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1879
Total Pages1112
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy