________________
२८५४
सा सती देवेन पुनदर्शनार्थ प्रार्थिता एवमाह भवद्धि करण प्रेम पूरेण ममालं । अतः परन्तु साध्वौचरणा एव शरण मित्य का साध्वौ समीपे साप्रव्रज्या उ टीका
* जग्राह देवस्तां वन्दित्वा स्वस्थाने जगाम पद्मरथस्य रहे यथायम्बालो वर्द्धते तथा २ तस्यान्ये राजानोऽनमत् ततः परथ राजातस्य बालस्य नमिरिति अ०८
नाम कतबान् वृद्धि ब्रजतस्तस्य बालस्य कलाचार्यसेवनात् सर्वाः कलाः समायाताः सकललोक लोचनहरं यौवनमण्यस्था यातपित्रा च अष्टाधिक सहस्र राजकन्या पाणिग्रहणं कारयितं पद्मरथोऽस्म राज्यं दत्वा वयं तपस्यां यहोवा केवलज्ञानं प्राप्यमीक्षङ्गतवान् नमिराजा प्राज्य राज्यं पालया मास न्यायेन यश: पानमभूत् अथ पूर्व युगबाहुं हत्वा मणिरषवृपः सिद्धमनोरथः स्वधाम जगाम तत्र तदानौमेव प्रचण्ड सर्पण दष्ट स्तुर्य नरकं जगाम हयो नो रूई देहिकां कृत्वा मन्त्रिभिर्युगबाहु पुत्रश्चन्द्र यशराज्ये ऽभिषिक्तः सन्याये न राज्य पालयति अन्यदा नमिराज्ञो धवलकान्तिर्गजो मदोन्मत्त पालान स्तम्भमुन्मूल्य अपरान् हस्तिनोऽखान्मानुष्या न पित्रासयन् चन्द्रयशा नृप नगरसौनि समायातः चन्द्रयथा नृपस्तमागतं श्रुत्वा समन्तात्सु भट वेष्टयित्वा स्वयं वशीकृत्य च जग्राह नमिराजाष्ट भिदिनस्तां वाती श्रुत्वा नमिश्चन्द्र दृशोन्तिके दूतं प्रेषितवान् दूतोपि तत्र गत्वा धवलकरिणं मार्गयामास
कुपितचन्द्रयशाः दूतङ्गले धृत्वा नगराबहिनिष्कासयामास दूतोपिनमः पुरः गत्वा स्वापमानं जगी कुपितो नमिराजाऽतुलसैन्यैवेष्टितोऽच्छिव प्रयाणैः ४ * सुदर्थनपुरसमौप समायातः चन्द्रयशा भूपतिः स्वसैन्यवेष्टितो यावदभिसुखं युद्धार्थञ्चलितः तावदपथ कुनैर्वारिती मन्त्रिभिरेव मूचे स्वामिन् कोड* 8 सज्जीक्तत्य तव साम्प्रतं पुरान्तरेवस्थातुं युक्त' कालविलम्बेन एतत्कार्य कर्तव्य ततश्चन्द्रयशाः कोशितनौभिर्जलायुपस्करैश्च सज्जी कृतवान् नमिस्त & को खसैन्य वेष्टयत् अधः स्थैः सैनिकैः सह अस्थानां सैनिकानां महान संग्रामः प्रवकृतेनमिः कोहभङ्गे विविधानुपायान् करोति चन्द्रयथा * तृपस्तु कोहरचणे विविधान् उपायान् करोति अस्मिन् अवसरे तयोर्माता साध्वी मदनरेखा प्रवर्तिनी अनुज्ञाप्य तत्संग्राम वारणार्थ प्रथमं नमिराज
राय धनपतसिंह बाहादुर का पा०सं० उ. ४१ मा भाग :