SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ ४० टोका अ०८ २६४ ************** पेण राज्ञः समुद्रदत्ता भार्यासुतौ सागर देवदत्ताभिधानौ धार्मिको जातो अन्यदातौ द्वादशतीर्थं करस्य दृढसुव्रतस्य बहु व्यतिक्रान्ते तोर्थेस गुरु समीपे दोचां ग्टहोतां तृतीये दिवसेतौ दावपि विद्युत्पातेन मृत्वा शुक्र देवलोके महर्द्धि को देवो अभूतां अन्य युस्तौ देवौ अत्रैव भरते श्रीनेमि जिनेश्वरं इति पृष्ठवन्तौ भगवान् नौ अद्यापि कियान् संसार स्तिष्टति स भगवान्प्राह युवयोर्मध्ये एकोऽत्रैव भरते मिथलापुर्यं विजयसेन भूपतेः पद्मरथाख्यः पुत्री भावी एकस्तु सुदर्शनपुरे युगबाहु पुत्रो मदनरेखा कुचिसम्भूतो नमि नामा भविष्यति तस्मिन् भवेद्दावपि युवांशिव पदं प्राप्साथ एवं नेमिजि म वचनं निशम्य निजमायुः पूर्ण विधाय एको मिथिलापुरि पद्मरथो नृपोऽभवत् तेन पद्मरथेन अश्वापहृतेन तस्मिन् वने समायातेन हे महानुभावे स पुत्री दृष्टी गृहीतच मिथिलायां नीत्वा खपने समर्पितः तज्जन्महोच्छवो महान् विहितः अत्रान्तरे तत्र नन्दोखर प्रासादेन्तरिचादेकं विमानमततारतमध्यादेकी दिव्य विभूषाधरः सुरोनिर्गत्यमदन रेखान्त्रिः प्रदक्षिणी कृत्य प्रथमं प्रणनाम पश्चान्म ुनिं प्रणम्य अग्रे निविष्टः सुरः मणिरथ विद्याधरेन्द्रेण विनय विपर्या सकारणं पृष्टः ससुर प्राह श्रहं पूर्वभवेयुगबाहुर्मणि रथनाम्ना बृहद्वावानिहतः अनयाममाराधनाऽनशनादि कृत्यानि कारितानि तत् प्रभावादहमी मोदेवोत्रह्मदेवलोके देवोजातः ततो धर्माचार्यत्वादहमिमां प्रथमं प्रणतः एवं खेचरं प्रतिबोध्य स सुरोमदनरेखां जगौ हे सति त्वं समादिश किन्ते प्रिय कुर्वेसाप्राह मममुक्तिरेव प्रिया नान्यत्किमपि तथापि सुताननं द्रष्टमुक्त कामान्वमितो मिथिलां पुरोनय तत्राहब्रिट तात्मनापरलोकहित' करि ष्यामि इत्युक्त वततां देवो मिथिला पुरीनिनाय तत्र प्रथमं मदनरेखाजिन चैत्यानि नत्वा श्रमणी नामुपाश्रये जगाम वन्दित्वा पुरोनिविष्टान्तां प्रव वर्त्तिना एवं प्रति बोधयामास मूढचेतसो जनाद्दर्माद्दिनाभवक्षय मिच्छन्तोपि मोह वशेन पुत्रादिषु स्नेहं कुर्वन्ति संसारे हिमाल पितृबन्धु भगिनी दयिता वधूप्रियतम पुत्रादीनां अनन्तशः सम्बन्धो जाताः लक्ष्मी कुटम्ब देहादिकं सर्व विनश्वर' धर्मएवैकः शाश्वतः इत्यादि साध्वीवाका : प्रतिबुद्धा ****************************************************** राय धनपतसिंह बहादुर का आ० सं० छ० ४१ मा भाग
SR No.007381
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1879
Total Pages1112
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy