________________
HA
N
इटीका
स्वयं बहिनिस्मसार उभयोः सैन्यसज्जीभूते यावता योड लग्ने तावमाध्वी नत्रागत्य करकण्ड नृपतिं प्रति एवमूचे अहो करकंडू नृप त्वया अनुचितं पित्रा
सह युद्ध किमारब्धं करकडूनृपः प्राह हे महासति कथमेष दधिवाहनोस्माकं पिता साध्वी स्वस्वरूपमखिलमूचे आर्या मातरं दधिवाहनच पितरं मखा * करकंडू तृपो जहर्ष तथापि करकंडू नृपोभिमानात् स्वपितरं दधिवाहनं नंतु नोमहते तदा साध्वापि दधिवाहनसमौपे गता दधिवाहन भृत्य रुप * लक्षिता दधिवाहनभूपाय राज्ञौ साध्वीरूपासमागतेति वापनिका दत्ता अथ दधिवाहन नृपोपि तां साध्वी ननाम गर्भवृत्तान्त' पप्रच्छ साध्वी ऊचे 8 सोयं ते तनयः येन सह त्वया युद्धमारचं अथ दधिवाहननृपः प्रौतात्मा पादचारौ करकंडू वृपं प्रति गत्वा वत्स उत्तिष्ठेत्युक्त्वा तं उत्थाप्य प्रानिष्य च घिरसि अजिघ्नत् हर्षायु जलसहित स्तीर्थजलैः पुत्रो यं राज्यद्दयेपि दधिवाहनेनाभिषिक्त: दधिवाहनः कर्म विनाशाय स्वयं दीक्षां गृहीतवान् करकंडू तृपो राज्यद्दयं पालयामास चम्पायामेव स्ववासमकरोत् तस्य गोकुलानि इष्टानि आसन संस्थान आकतिवर्णविशिष्टानि गोकुलानि कोटिसंख्यानि तेन मेलितानि सतानि निरन्तरं पश्यन् प्रकामं प्रमोदं लभते अन्वेयुः स्फटिकसमान एको गोवत्स स्तेन गोकुलमध्ये दृष्टः अयं कण्डपर्यन्तदुग्धपानैः प्रत्यहं ।
पोषणीय इति गोपालान् स आदिष्टवान् अन्यदा समास पुष्टतनु बलशाली घनघर्षरशब्द न अन्यवृषभान् त्रासयन् भूपतिना दृष्टः तथापि भूपते स्तस्मिन् ॐ वृषे प्रोतिरेव बभूव साम्राज्यकार्यकरणव्यग्रो भूपतिः कतिचिदर्षाणि यावतीकुलेनायातः अन्यदा तद्दर्शनोत्कण्ठः सभूपतिस्तत्र समायातः सहषः क्व इति 8 गोपालान् भूपतिः पप्रच्छ गोपालै जराजौर्ण पतित दशनी होनबलो वन पटितदेहः कशाङ्गः सदर्शितः तं तथाविधं दृष्ट्वा भवदशां विषमां विचारयन्
करकंडू राजा एवं चिन्तयति यथाऽसौ वृषभः पूर्वावस्था मनोहरां परित्यज्य इमां वृद्धावस्था प्राप्त: तथा सर्वोपि संसारी संसारे नवां भवामवस्था मानोति मोक्षे चैव एकावस्था मोक्षस्तु जिन धर्मादेव प्राप्यते अतो जिनधर्ममेव सम्यगाराधयामीति परं वैराग्य प्राप्तः करकंडू राजा स्वयमेव प्राग्भव संस्कारो
राय धनपतसिंह बाहादुर का पा०सं० उ. ४१ मा भाग