________________
एन्टोका
अ०५
२११
सूत्र
भाषा
सिद्धे भेदे नोपादान मादर स्थापनाथं २३ एवं सिक्ता समावने गिहवासविसुव्वर मुञ्चइ छावपव्यात्रा गष्टक् स लागय २० एक འགྲུ་ ཀས་་ रेण शिचा समापन्नः श्रहाचार सहितः गृहस्थवासे अपि सुव्रतः दादशव्रतधारकः सन् त्वक् पर्वतो मुच्यते त्वक् चर्म पर्वजानु कूर्पर गुल्फादि ततो मुक्तो भवति श्रदारिक सरोरात् मुच्यते पुनः सः श्रादः यच सलोकतां गच्छेत् सहलोकेन वर्त्तते इति स लोकः यचैर्देवैः स लोकः तस्य भावो यच्च स लोकतां देवजातित्व' प्राप्नोतीत्यर्थः अत्र पण्डितमरण प्रस्तावेपि अवसर प्रसङ्गात् बाल पण्डित मरणमुक्त २४ अह जे सम्बुडे भिक्ख दुइ अनयरे सिया सव्यदुःखप्पहोवा देवे वाविमहहिए २५ अथ अनन्तरं यः संहतः पश्चाश्रव निरोधकोभिक्षुः सर्वदुःख प्रहीये मोक्षेऽथवा देवे देवलोके एतयोर्द्वयो स्थानयोर्मध्ये अन्यतरस्मिन् एकस्मिन् स्थानेस्यात् कीदृशो देवः स्यात् महर्द्धिकः महतो ऋद्धिर्यस्य समहाडिक : २५ उत्तरा विमेाहाइ जुई मन्ताण पुब्वसो स माइबाइ जक्वाहिं आवासाइ जसंसिणो २६ दौहाउया डिमन्ता समिधा कामरूविणो अहुणो ववज्रासं कासाभुज्जो अश्चिमालिप्पभा २७ ताणि ठाणापि गच्छन्ति सिक्खित्ता संयमन्तवं भिक्खाए वा मिहत्ये वा जे सन्ति परिनिब्बुडा २८ त्रिभिः कुलक ते भिक्षादाः भिक्षावृत्तयः साधवः अथवा गृहस्थाः श्राह्नाः संयमं पुनस्तपः शिक्षित्वा हृदिष्टत्वा तानि स्थानानि गच्छन्ति प्राप्नुवन्ति इति तृतीय गाथया सम्बन्धः ते के मिचादा पुनस्ते सुव्वए । मुच्चई छविपव्वा गच्छे जक्वस लोगयं | २४| अह जे संबुडे भिक्वूदोन्ह अन्नयरे सिया । सव्व दुक्खप्पही
करौने गुरु पासे व्रतसामार कल्ये गृहवासेपि सुव्रतः स्यात् घरने विषे रह तो थको सुब्रत होवे भला व्रत पाले मुच्यते श्रदारिकात् शरीरात् श्रदारिक शरीर कांडौने सदेवलोकं गच्छ त् ते देवता स्वर्गे थाद्र २४ अथ यः संहतः साधुः आपणो आमा संवरे वश करे ते साधुषयोः सिद्धदेवयोरन्यतरा स्यात् ते साधु विन्दु' गत मांहि एक कोइ गत पामे सर्वदुःख प्रचोणो वा सिडः स्यात् सर्व दुःखचयकरो सिद्ध होइ सासतो देवोपि महर्षि कः स्यात् जो
************************************
राय धनपतसिंह बाहादुर का आ०सं०ड० ४१ मा भाग