________________
१.टोकाx
असौलानां गति विद्यतेयत्रयस्यांगतो कर कम्मणां बालानां मूर्खाणां आत्महितविध्वंसकानां प्रगाढा वेदनास्ति १२ तत्यो ववाइयं ठाणं जहाम तमणुस्म यं अहा कम्महिं गच्छन्ती सोपच्छा परितप्पई १३ तत्र नरकेषु औपपातिकं स्थानं वर्त्तते उपपात भवं औपपातिकं तत्रोपपातिके स्थान अन्तर्मुहर्तादन न्तरं छेदनभेदन ताडन तर्जनादिकं स्यात् यथा यथा तबरकादिस्थानं मे मया अनुश्रुतं वर्त्तते अवधारितं इति चिन्तयन् पश्चात् आयुक्षये यथा कर्मभि गच्छन् स परितप्यति १३ जहा सा गडिउजाणं सम्मं हिच्चा महापहं विसमं ममामीइब्रो अक्वेभमांमि सोयई १४ यथा शाकटिकः समं समीचौन महापथ राजमार्ग हित्वात्यक्ता विषम मार्ग उत्तीर्णः सन् यान शकटं अक्खे धुरि भग्नेसति शोचते शकटं चिन्तयति शकटभङ्गस्य थोकं करोति यताधिग् मां अहं जानन् अपि शकटभङ्ग कष्ट मवाप्तवान् १४ एवं धम्म विउक्कम अहम्म पडिवज्जिया बाले मच्चु मुहं पत्ते अक्वं भयोवसीयई १५ एवं अमुना प्रकारेण धर्म व्युत्क्रम्य विशेषेण उल्लंघ्य अधर्म प्रतिपद्य बालो मूर्खः मृत्युमुखं मरणं मुखं प्राप्तः सन् शोचते शोकं कुरुते कइव अत्रे
भग्ने शाकटिक इव १५ तभी से मरणं तंमि बाले संतस्मई भया अकाम मरणं मरई धुत्तेव कलिण जिए १६ तत: स मूखों मरण ते भयात् संत्रसते * संत्रासं प्राप्नोति अकाम मरणं म्रियते म्रियमाण: सन् शोकं विदधाति क इव धूर्त : द्यूतकारी कलिना द्यूतदोषन जितः केनचित् ततोधिकेन दुष्टेन: जित: ग्रहीतद्रव्यः सन् शोचते तथा शोचते इत्यर्थः अनेन सह मया किमर्थ क्रौड़ा कता अहं हारितः १६ एवं अकाममरणं बालाणं तु पवेइयं एत्ती
महापहं । विसमं मग्ग मोमो अक्खे भग्गंमि सोयई ॥१४॥ एवं धम्म विउक्म्म अहम्म पड़िबज्जिया। बाले मच्च समो मोटो मार्ग जाणतो थको छांडौने बिषममार्गे गंतु प्रवृत्तः विषममार्गे जावा माा गाडु लेईने चक्रमध्ये स्थिते काष्ठे भग्ने शोच्चा ते गाडीनी धुरी भागे थके शोचे पिछतावे १४ एवं धम्म व्यतिक्रम्य उल्लंघे एण दृष्टांत श्री तिर्धकरनी भाष्यो धर्म छाडीने अधर्म प्रतिपद्यते धर्म मार्ग छोडौने अधर्म
राय धनपतसिंह बाहादुर का प्रा०सं०७.४१ मा भाग