________________
छ टीका
Noc
निरोहण उवेद मोक्व' पासे जहा सिक्वियबम्मधारी पुवाई वासाई चरेपमत्तो सम्हामुणी खिप्प मुवेइ मुक्त ८ साधुच्छ'दी निरोधेन मोक्ष उपेति गुर्वादेशं विनैव प्रवर्तनं छन्दस्तस्य निरोधी निवारणं तेन गुन्निया प्रवन नेन निर्भयस्थानं प्राप्नोति को यथा शिक्षित वर्मधारी अखो यथा यथा शब्द इवार्थे शिक्षा जाता अस्यै ति शिक्षित: वर्मसवाहं धरतीति वर्मधारी सबाह धारकः एतादृशः सुशिक्षितः कवचधारौ चाखोऽम्ववारशिक्षायां स्थित इन्दो निरोधेन स्वेच्छागमननिषेधेन मोक्षं प्राप्नोति निर्भयं स्थान प्राप्नोति शत्रु मिहन्तुं न शक्यते हे साधो पूर्वाणि पूर्वप्रमितानि वर्षाणि यावत् अप्र मत्तः सन् चर साधुमार्गे विहर तस्मात् अप्रमत्तविहारामुनिः क्षिप्रं मोक्षं उपैति ८ अत्र कुलपुत्चशिक्षिताऽवइयोदाहरणं एकेन राज्ञा इयो: कुल पुच्चयोः शिक्षणार्थ अखौ दत्तौ एकेन कुलपुत्त्रेण प्रथमोधावन वलामादि कला शिक्षितो दितीयस्त धितीयकुलपुत्त्रेण न शिक्षित: संग्रामावसर प्रथमोऽसो अथ कः पोतइव संग्रामसागरमवगाह्य पारं गतः सुखी बभूव हितोयस्तु संग्राममध्ये एव मृतः अचायमुपनयो यथासावश्वः कुलपुत्रेण शिक्षितः तथा धमार्थ पि स्वातंत्राविहरतो गुरुशिक्षितः शिवमाप्नोति स पुज्वमेवं न लभेज्ज पच्छा एसोवमा सासयवाइयाणं विसीयई सिढिले पाख्यंमि कालेवलौए सरीरस्म भए । यः पुरुषः पूर्व एव अप्रमत्तत्वं न लभेत स पुरुषः पथादपि पूर्वमिव अप्रमत्त त्वं न लभेत एषा शाखतवादिनं निरुपक्रमायुषां उपमा
माय मलावधंसी ॥७॥ छंदं निरोहण उवेदू मोक्खं आसजहा सिक्खियवम्म धारौ। पुळ्याहू वासाडू चरीप्यमत्तो आपणो बन्दो रुधे आपणी चतुराइ कांइ न कर ज वीतराग कह्यों के तिम गुरुनी आज्ञा लईन कर ती माक्ष जाय अश्वी यथा शिक्षित: वापधारो जिम घोड़ा शिक्षित भली पाखर पेहेरावी के असवार नाम न कड़े चाले तो वेरी जीती आवै तिम साधु पणो इच्छा रंधती मीच जाय पूर्वाणि वर्षाणि चरेत् अप्रमत्तः साधू पूर्वबर्ष लगौ अप्रमत्त थको विचरे तस्मात् साधुः शीघ्र उपैति मोक्ष एहवी करणौ करे तो साधू उतावली मोक्ष जाय ८ स पूर्वमेव
राय धनपतसिंह बाहादुर का प्रा.सं.२.४१ मा भाग
भाषा