________________
टीका
अ०४
૪
शौचं तत्त्रस्थया चौर भगिन्यादत्त स्वयं पादचालनञ्चक्रे मूलदेव पादचालनावसरे तत्पादतलेपद्म' दृष्ट्वा कुमार्यादिना चिन्तित कोम्ययं महान् राजेति ज्ञात तौनायं मया विनास्य इति मत्वा तया मूलदैवस्य नेत्र संज्ञाकृता सततो मूलदेवो नष्टः पश्चात्तया चौरस्य स्व भ्रातुरुक्त' एषः पुरुषोनष्टः भ्रातापि गृहीत खगस्तत्पृष्ठौ चलितः मूलदेवोपि प्रत्यासन्न्रमायातं दृष्ट्वा क्वचित् स्थाने बब्बर पाषाण शिवलिङ्ग स्त्रोत्तरीय वस्त्र णाच्छाद्य स्वयमन्तरितः स्थितः कोपा वन चौरेण तत्रागत्य स एवायं पुरुष इति कृत्वा शिवलिङ्ग मस्तके कङ्क लोहमयं खङ्गप्रहारोदत्तः तच्छिवलिङ्ग विधाकृतं हतो मया स पुरुषः इति जानन् स्वस्थाने गत्वा सुप्तः प्रभाते समण्डिक तुनकखतुः पथान्तः समागत्य तथैवक्रं दान् कुर्वन् स्थितः राजा च प्रभाते स्वपुरुषेः स आकारितः राज पुरुषेषु तत्त्रायातेषु तेन चिन्तितं तदानों मया स पुरुषो न हतः किन्तु दृषदावेव खगप्रहारोदत्तः योनष्टः पुरुषः सोवश्य मत्रत्यो राजा ते नैवमे पुरुष माञ्जातु ं प्रेषिताः यामिता वृत्तव अथेतो न नष्टुं शक्यते यज्ञाव्य' तद्भवत्विति चिन्तयन्त्रेवासीतैः पुरुषैः शनै शनैर्व्रजन् राजसभायामानीतः राज्ञाप्यसौ अभ्युत्थानादिना मानितः असने निवेशितः आश्वासितः स्वनेपथ्य समस्तस्य नेपथ्योदत्तः स्वभोज्यसमभोज्यमपिकारितः अन्यदातस्य उक्त स्वभगिनों मम देहि तेन सा दत्ता सा परिणीता राजा स्वप्रे मपात्रौ कृता अन्यदा राजा उक्त द्रव्य मे विलोक्यन्त त्वं धना खकौयोसि ततो मे द्रव्य देहि तत् चिन्ता तु ममैवास्ति तेनराजमार्गितं द्रव्यं दत्त स राजवार्श्वे सुखेन तिष्ठति अन्यदा पुनरपि राज्ञाद्रव्य' मार्गिर्ततेन दप्तराज्ञा तस्य पुनर्महान् सत्कारः कृतः पुनरपि राज्ञाद्रव्य'मार्गितं तेनापि दत्त एवमन्तरान्तरा राज्ञा सत्कारपूर्वतस्य द्रव्यग्गृहीतं भगिनो पृष्टा अवास्त्यस्य किचिनं सा प्राह श्रयं रिक्तीकृतस्त्वया नातः परमस्य किञ्चिद्दनमस्तोति श्रुत्वा रानासौ मण्डिकञ्चौरः शूलायामारोपितः अत्रायमुपनयो बधाय मकार्यकार्यपि मण्डिकचौरो मूलदेवेन यावल्लाभं तावत् रक्षितः तथा धर्मार्थिनापि संयमलाभहेतुकं जीवितं रक्षणीयं यावत्कालं संयमलाभः तावत्कालं जीवितमौषधादिभिः कृत्वा रक्षणौयं नान्यथेति कंद
A
राय धनपतसिंह बाहादुर का आ०सं०ड० ४ १ मा भाग
***********************************