________________
ONAur
* न किञ्चिज्जानन्तत वदति स्वोक्तमेव तीर्थकरीक्तमिति स्थापयति आचार्योक्त' स्थविरोक्त च न मनाते तदा समस्तसङ्घन शासनदेव्या कायोत्सर्गः कृतः * सासमागता भणति किं दर्शयति सकेनोक्त व्रज श्रीसौमन्धरतीर्थ करपायें एवञ्च पृच्छा यहीष्टा माहिली भणति तत्मत्वं उत्तयलिकापुष्यादयौ
भवंति तत्मत्यं सा भणति मम पुन: कायोत्सर्गबलं ददत सङ्केन पुन: कायोत्सर्गः कृतः सागता भगवममीपे भगवान् पृष्टः सोक्तं भगवान् प्राह दुर्बलिका पुष्पादयः सम्यग्वादिन: गोष्टा माहिलस्तु मिथ्यावादी निङ्गवः सप्तम इति भगवदुक्तमाकर्ण्य आगताशासनदेवता भगवदुक्त माचख्यौ गोष्टामाहिल: प्राह एषा अल्या ईका तत्र गन्तुमेव न शक्नोति तदा गोष्ठामाहिलस्य एकान्ते दुर्बलिका पुष्याचार्यरेवमुक्त पार्यप्रतिपद्यस्व भगवदुक्त अन्यथा सान त्वं बहिःकरिष्यते स न प्रतिपद्यते तदा सङ्घन सप्तमीयं निङ्गव इति कृत्वा द्वादशविधसम्भोगाइहिःकृतः हादशविध सम्भोगचायं पञ्चकल्प उहि १ सन २ भत्तपाण ३ अंजलिपगहे ४ वायणायणिकाए । अट्ठाण ७ किड् कम्मकरण ८ वेयावच्च करणइय समो सरण सविसेज्जा १. कहाएत्र ११ निमं तणे १२ इति सप्तमो निहवः प्रतिपादित: ७ सप्ताप्येते देशदिसंवादिनी निवाः सम्प्रति प्रसङ्गत एव बहुतरविसम्बादी बोटिका उच्यन्ते छब्बास सरहिं नव्युत्तरहिं ६० तइया सिद्धिगयस्म बौरस्म तोवोडि आणदिही रहवीरपुरे समुष्यमा १ वौरात् षट्शत नव ६०८ वर्षे रथ वीरपुरे दीप कोद्याने समव ६ मृताः आर्य कणाचार्याः तत्र नगरे एकः शिवभूतिनामा सहस्रमलो रानः समीपे समागताः वक्ति तव सेवा करोमि राज्ञीक्त परीक्षा कृत्वा तव सेवा वसरो दास्यते अन्य दा कृष्ण चतुर्दश्यां राज्ञा सावाकारित: उक्त गच्छ अस्थां रावौ श्मशाने इदं मद्यं अयं पशः स्वबलियः तद्दयं गृहीत्वा स तत्र गत: अन्ये पुरुषास्तद्धापनार्थ प्रच्छ बवृत्त्या पश्चात्प्रेषिताः सहस्रमलेन क्षुधार्तेन पशु निहत्य तन्मास भक्षितं मद्यंच पीतं तैः पुरुषैः शिवा फेकारशब्द पिती सन बिभेति पञ्चादागत्य सहस्रमलेन रान्न उक्त मया बलिदत्तः सेवकैरपि तद्दौरत्वमुक्त राज्ञा स्वसेवायां रक्षित: अन्यदा राज्ञा मथुराग्रहणार्थ स्वसेवकाः
राय धनपतसिंह बाहादुर का आ.सं २०४१ मा भाग