________________
•टीका
भवतोव्यर्थः २. [नियमो निरहंकारी वीयरागी अचासवी संपत्ते केवलंनाणं सासए परिनिबुडेत्तिवेमि २१] एतादृयोयतिः भाखती अविनश्वरी मरण धर्मरहितः केवलं ज्ञानं सप्राप्तः सन् परिनिबुडोत्तिवेमि कर्माभावात् शीतीभूतो भवति सिदि गति भाक् भवतीत्यर्थः कौशोयतिनिर्ममो लोभरहितः पुनः कोहयो अनाथवः प्राणतिपातादिपंचाव रहितः पुनः कीदृयो निरहंकारी पवाररहितः पुनः कीदृशी वीतरागी रागषरहित: सुधर्मा खामो जम्बूखामिनं प्रतिवक्ति अहं इति ब्रवीति वीतराग वचनात् २१ इत्यनगार मार्गाध्ययनं इति श्रीमदुत्तराध्ययन स्वार्थ दौपिकायां उपाध्याय धौलमोकोर्तिगणिशिष्य लक्ष्मीवल्लभगणि विरचितायां अनगारमार्गाध्ययनं पञ्चविंशं अध्ययन सम्पूर्ण ॥ ३५ ॥ अञ्च दिशं प्रारभ्यते पूर्वस्मिन् अध्य
यने अनगारमार्गः उक्त: स च जौवाजीवादितत्वज्ञानं विनानस्यात् अतो जौवाजीव भक्ताख्यं षट्त्रिंशंअध्ययनं व्याख्यायते (जीवाजीव विभत्ति सुणहमेए ॐ गमशाइओ जंजाणि जणभिक्ख समंजय सजमे १ ) भी शिष्याः एकाग्रमनसः सन्तः स्थिरचित्ताः सन्तो यूयन्ता जीवाजीव विभक्ति जीवाजीवादीनां
वादिं पहू दुक्खे विमुच्चई २०॥ निम्ममा निरहंकारी वौयरागी अणासवी । संपत्तो केवलं नाणं सासए परि निब्बुडे
त्तिबेमि २१ ॥ पणगारमग्गज्मयणं सम्मत्तं ३५॥ जीवाजीव विभत्तिं मुह मे एगमणाओ। जाणिजण भिक्खू छांद्योछे आहार ४ प्रकार मरणनोकाल अवसरे आव्योथको छांडौने मनुष्यनी बोंदि सरौर समर्थ शरीर मननोदुक्खते थकी मुकाइ २० ममता लोभ * रहित अहंकार रहित रागद्देष रहित पाश्रव पापरहित पाम्यो केवल जान सर्वअर्धनी ग्राहक भासतु कम खपाविवाथ को वीसम्यो भौतली भूत
सूधर्मा स्वामि चंबूने कहे२१ इति श्रोअणगारअध्ययनना टब्बा संपूर्ण ३५-एकेंद्रियादि जीव काष्टादि घजीवनी विभक्ति विवरी जाणवी सांभलि हे शिष्य
राय धनपतसिंह बाहादुर का पा.सं.१.४१ मा भाग
भाषा