SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ 59 रावपसेगी। भातु मंण भवसिद्धिएगो जावचरिमे नोवचरिमे तएणसे मूरियाम देवे समणेण भगवया महावीरेण एव वृत्ते समाणे हहतुट्ठ चित्तमाण टिए परसोमणसिए समण भगव महावीर वदिति नमसति २ त्ता एवं वदासी तुझोण भते सव्व जाणह सव्व पासह सव्वकाल जाणह सव्व कालपासह सव्वेभाव जागह सर्व भाव पासइ जाण तिण देवाणुप्पिया ममविवा पत्थावाममेयारूवि टिब्ब देवजूह यावत्करणात् “सम्मदिहीपरित्तससारिएणो असन्तससारिए मुलभवाहिए नोटुलभबीहिए पारा- इएनी विराइए" इति परिग्रह' । (तुर्भण भन्ते तुम्भ) इति, यूयणमिति वाक्यालकार भदन्त मर केवलवेदसा जानीय सव कैवलदर्शनेन पश्यथ अनेन द्रव्यपरिगृह, तत्र सव्वशब्दी देशकात्स्न्येपि वसते यथास्य मवम्यापि गामस्यायमधिपति रितिमचराचरविपवजानदर्शनप्रतिपादनार्थ माह । (सव्वती जाणहपामह) सबत मर्वत्र दिक्षु विदि कई मधीलोकेऽलीके चेति भाव । गीथ,पश्यथ च अनेन चैवपरिगृह । तव सवद्रव्यसर्ववक्षेतविषयवार्त्तमानिकमानमपि ज्ञान * वा सम्भाव्यत तत सकनकालविषयमानदर्शनप्रतिपादनार्थमाह। सर्वकालमतीतमना । दलमानञ्च जानीय पश्यथ। एतेन कालपरिगृह स्तव कश्चित् मवद्रव्यचैव सब काल विषयमपि भान सर्व पयायविषय न सम्भावयेत् यथा मीमासाकादिरत आह। सब्वान भावान् मान् प्रतिद्वव्यमात्मीयान् परकीयाश्त केवल दसा जानीय, कैवलदशनेन पश्यथ। अथ गता दर्शनविषया न भवन्ति..तनः कशमक (सर्व भावे पासह) इति। नैषदीप उत्कलित in हित भावा दशनामधाताईकरी निकलितरूपतया भवन्त्येव तथा चौक निर्विशेष गया गृहो दर्शनमुच्यते, इति ततीरमाणतिण)मितिपूर्ववत । देवाना प्रिया पूर्वमपि अनन्तर यमाननाद्यविधि पश्चादपि च उपदर्यमाननाद्यविधि रुत्तरकाल मम एतट्टपा दिव्या नहीअभय यावत्गदहमधमबीलगख वीनुचरिम छदूनही अचरिमभवनघणाघणा तिहारपकी तेहमूयाम देवश्रमण भगवंत महावीरनदू एमकही थकद हप सतीपणाम चित्तमाहि प्राणदिउ विशेषपणहमनभलु थयु थमा भगवत महावीर प्रति वाद नमस्कारकर इमवीले तुम्हे है भगवत सवदव्यजाणुछड केवलजानि सर्वद्रव्य देयुद्ध केवलदशन सव अतीत अनागतवर्तमानकाल नैजागु छउवलञान सब कालदेपुकड, केवल दशना सर्व भाववस्तुनापयाय जाणकुसवभाव वस्तययाय देपुछ जाणु कला हे देवानुपिय माहरु पूर्वकालगयु अनपाइलुभविष्यकाल अलबत्तमानकालनुतु माहिएडवू होमरूपछइजेह प्रधानदेवनीऋद्धिविमानरूप, महानदेवनी योतिकातिदेवनीसामथपपर प्रधान लाधु पान मा पारपाना ......
SR No.007379
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1917
Total Pages289
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy