SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ रायपसणी। भवसिदिए किप्रभवसिद्धिए सम्मदिट्ठी मित्यादिट्ठी परित्तससारिएहि अणत ससारिए सुलवोहिए टुलभवोहिए अराइते विराइते चरिमे अच रिमे सूरियाभाए समणेभगव महावीरे सूरियामदेव एववदासीसूरिया . करंडकरता । बन्दद् नमसरत्ता, एव वयासी, सुयक्वाएण भन्ते निगुन्ये पावयणेनस्थिण के समणेमाहणे वा एरिसधम्ममाइक्वत्तए एव वदत्ता जामेवदिसपाउन्भूता तामेवदिसपडिगया। वएणपराया समणस्स भगवती महावीरस्स अतिए धम्म सोव्यानिसम्म इहतुट्टचित्तमाणदिए जावहरिसवसविसप्पमाणहियए समण भगव महावीर बन्द नमसद वन्दित्ता नमसित्ता पतिपाइ पुच्छर पुच्छित्ता अट्ठाइ परियाएदू परियादत्ता। उट्ठाए उ उद्वित्ता समय ॥ महावीर बन्ददू नमसद २एव बवासी सुयक्खाएण भन्ते निगुन्थे पावयणे जावारिस माइक्वत्तए.एव वत्ता इत्थि दुरुहद। दुहिता समणस्स भगवती महावीरस्स पनि अम्बसालवणाउचेदयाउ पडिनिक्समित्ता जामेवदिसम्पाउन्भूते तामेवदिसिपडिगते" इति प्राय सकलमपि सुगर्म नवर यामेवदिसमवलम्ब्ब किमुक्त भवति । यती दिश' समागार प्रादुर्भूतसमवसरणे समागत स्तामेव दिस प्रतिगत । सम्पति सूर्याभी देवी भ्रमजाना। श्रवणतो ज्ञातमभूततरसमारविराग स्वविषय भव्यत्वादिक मिछिपु यत्करोति तदा । (तएण) मित्याह, (भवसिदिए) इति भवै सिद्धि यस्यासी भवसिद्धिको भव्यदूत्यर्थ । मन्त्राधि कश्चिन्मिथ्या प्टि भवति कश्चित्सम्यक् दृष्टि स्तत आत्मन' सम्यग्दृष्टित्व निश्चयाय पूछा। परोतससारिको ऽनन्तससारिक', परीत्तपरिमित' स चासो ससारश्च परीत्तससार' । मsath म्तीति परीतससारिको ऽतोऽनेकस्वरादितीक प्रत्यय , एवमनन्तश्चासी ससारश्चाना सोऽस्यास्तीत्वनन्तससारिक' परीत्तससारिकीपि कश्चित् सुलभवीधिको भवति यथा पालि भद्रादिका कश्चिदुलभवीधिको यथा पुरोहितपुत्रजीव स्तत' पृच्छत' मुलभावीधि भवान्तर जिन', धर्ममाप्ति यस्यासो मुलभवोधिक । एव दुर्लभवोधिक' सुलभवोधिकोपि कश्चिदोधि तवा विराधयति, तत पृच्छति आराधयति सम्यक् पालयति बोधिमित्याराधक स्तविपरीती कि धक' पाराधकोपि कश्चिद्भवमोक्षगामी न भवति, तत पृच्छति चरमो ऽचरमोवा अनन्तरभावीभवी यम्यासो चरम । अभादिभ्य इति मत्वर्थी योऽप्रत्यय स्तविपरीतोऽचरम' । एवमुक्त मूर्याला यमया भगवान् महावीरस्त मूयाभ देवमेव मवादीत् भी सूयाभ व भवसिद्दिकी नाम भवसिक्षिक । कदमिथ्यादृष्टी उच्छमसारीकअनससारी सलभवोधिजिनधर्मनीमाप्तिथोडीछा कधर्मनीमाप्ति दोहिली दजिनधमनुआराधक कविराधक देवनुछेहलुभवएहजतेछडमघणभवहुइतेत्र हेसूयाम एहुनुयामवणकरीथमपभगवत महाबी मूर्याभ देवप्रति एमबोलताहूया हे मूयाम तुमे भव्य
SR No.007379
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1917
Total Pages289
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy