SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ रायपसगी। वीरे मूरियाभस्स देवम्स तीसेय महइ महालियाए परिसाए जाव धम्म परिकहेइ परित्ता जामेव दिसपाउज्झ्या तामेव दिसिम्पडिगया तएगास स रियाभेदेवे समणस्स भगवउ महावीरस्स अतिए धम्म मोच्चानि मम्महतुह जावहियए उहाए उत्तिरत्ता समण भगव महावीर वद गममतिरत्ता एववयासी अइन्न भन्ते स रियाभेदेवेकि थमणी भगवान् महावीर' मूर्याभस्य देवस्य श्वेतस्य राजी धारणीप्रमुखाणा च देवीना तस्याश्च (सहमहालियाए) इति अतिशयेन महत्या इति (परिसाए) इति पय स्विकालदशिन स्तपा पपन् तस्या अवध्याजिनपपद इत्यथ । मुनिपपदोकानुष्टानानुष्टावि साधुपपर , “जति परिसाए” इति यतन्ते उत्तरगुण विशेषत इति यतची विचिवद्रव्याधुभिग्रहाद्युपेतर साधवातपा पर्षदो यतिपपद', "विदुरपरिसाए" इति विद्दत्परिपदी अनेकविज्ञानपषदो देवपपद वियपपद इक्ष्वाकुपर्पद कोरव्यपर्षद' कथ भूताया इत्याह, (अगसवाए) इति अनेकानि पुरुपाणा शतानि मल्यया वस्या' सा अनेकगता तस्या, 'अगवन्दाण्" इति अनेकानि वृन्दानि यस्या मा तथा तस्या, “अणे गसय वन्दपरिवाराए" इति अनेकमतान्वनकशतसख्यानि वृन्दानि परिवारी यस्या सा तथा, तस्या "महमहालियाए परिसाए" अतिशयेन महत्या पपद' । “उहवले" इति उधेन प्रवाईन वल यस्य नतु कथयती लहानिरुपजायते इति भावः । एव “जहाउववाद तहाभणियन मिति एव यथा उपपातिके गन्थे तथा वकव्य "तच्चेव अदबले ममावले अपरिमिय बल विरियते यमाहप्पक तिजुत्त' सारनवघणिय मर गम्भीरकु व निग्धीमद दुभिसरेउरैवित्थडाए कगठवदियाए सिरसमावत्ताए अणे गग्गयाए अमम्मणाए फुडविसयमहुरगम्भीरगाहियाए मन्वभामागुगामियीए सव्वमसयविमोयणी अपुणमत्ताए मरस्सीए जीयणनीहारिणामरण अद्धमागहाण भासाए अरिहा धम्म परिकहेड तनहा, अघिलीए अस्थि अलीए अस्थिजीवे अघियजीवे"त्यादि ताव "द्याएसएणम् सामहद' महालिया परिसा समयम्स भगवती महा. वीररस अतिए धम्म मोच्चानिसम्म इहतुट्ठासमण भगव महावीर तिखुत्तो आयाहिण पयाहिप अतिदंगलीनही भगवतना वचनवास्तुधकु नमस्कारकरतुथक साहम जीतुधकु विनय करतुथक विदुहायाजीडी सेवाकर तिहारपछी यमण भगवतमहावीर सूयामदेवनइतघणउमोटीपरिषदा नदविषद्रधर्मकथा कहदा परिपदाहरिसिधीप्रगट हुइहु ती तेकेहीजदसिप्रतिऊ पराठागड तिar ग्पकमल मूयाभ देवशमग भगवत महावीरन ममीपद धमप्रतिद मामलीनद हिवच अवधारी नहारपमतोपपाम्यु चित्तमाहियाणदु उठवड करीनद उठीनह' यमण भगवत महाबीरन्द वादह नमस्कारकरद वादीनद इबोलतुहतु है भगवतमूयाम देवम्यु भली प्रभव्य सम्बगहाटी
SR No.007379
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1917
Total Pages289
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy