________________
रायपसेणी।
१८० गायाई' भुखडेति दिव्वंच सुमणदाम पिणद्देत्ति ततेपासे सूरि वामदेवेकेसालकारेणं मल्लालकारेण वत्यालकारेण आभरणालका रेण चउबिहेण अलकारेणं अलकियविभूसिए समागोपडिप गणा लकार सीहासणार अभट्ठद अलकारिय सभाउ परथिमिल्लेण दारेण पडिणिक्वमति जेणेवसए सभा तेणेवउवागच्छद् ववसायं सभ अगुपयाहिणी करमाणे पुरथिमिल्लेण दारण अणुपविमति जेणेव सीहासणे जावसपिणसणे तएण तस्स सरियाभस्स देवस्स सामाणिय पारिववरणगा देवापोत्थरयण उवरणति ततेासे सूरि यामेदेवे पात्यरयणगिएहद पोत्थरयणमुवद पोत्थरयणविहाडेद
पोत्थरवणवाएतिर धम्मिय ववसाय गियहद पोत्थरयण पडिणिक्ख पापमधालागान्तिरोगप्रमुखदीपापहारकारी प्रवरलवणोपेत. परममधालभूत आभरणविशेषः । "चित्तरयणसकडमउड मिति विचिवाणि नानाप्रकाराणि यानि रत्नानि ते सकटश्चिवरत्नसकर' प्रभूतरत्ननिधयोपेत इति भाव', ता(दिव्य सुमपणदामन्ति)पुष्पमाला गुन्थिमित्यादि गुन्थिमगुन्यन गुन्यस्तेन निवृत्त गुन्थिम भावादिप्रत्यय', यत् सूत्रादिना गुथ्यते तद्गुन्थिममिति भावः । परिम यत् गन्धित वेष्टाते तथा पुप्पल वूसको गडकइत्यर्थः। पूरिमय येन वाशलाकामयप रादि पूर्य ते सधातिम यत् परस्परतो नालसख्यातन सध्यात्यते (जेणेवववसायसमा) इति व्यवसाय सभा व्यवसायनिवन्धनभूता सभा क्षेवादेरपि कर्मीदयादिनिमित्तत्वात् । उक्तन्न "उदयक्खयक्खउवसमीसमानचकमुणोभणिया। दव्वलेन काल भव र भाव च सम्पप्पैति । (पत्थियरयण मुयड) इति उत्सो स्थानविशेपे वा उत्तमे इति द्रष्टव्यम्, (विहाडेद) इति उद्घाटयति, (धम्मिय वसाय, ववसइ) इति धामि धमानुगत व्यवसाय व्यवस्यति कर्तुमभिलपतीति भाव। कर कु डिकाभाजन गाल्यउथीखानदपरमगधएवउ गधडकरी गावप्रतिभुखरधाउनुकरह प्रधान फूलमाला पिहरद तिवारपछी तह मूर्याभ देव कैसालद कार १ फूलमालालकार २ बस्वालकारद३ पाभरणलकार४ चहप्रकारद अलकारड करी अलकरराउ सोभासहित थकउ प्रतिपूर्णछद्र प्रलकारहपासएहतवघकउ मिहासनधकी ऊठउठीन अलकारियसभापति पूर्वन बारपद नीकल जिहा ववसायसभापुस्तकसभा तिहाजाइ व्यवसाय मभापति प्रदषिक्षा करतउधकउ पूर्वनर द्वारप्रति पसीनदू निहा सिहासन तिहापूवसाहनउ धवठाउ तिद्वार पछी तहनदू मुयाभनद देवनदू 'सामानिकप्रभ्यतर परिपदा देवता पुस्तकरत्न आयीसु'पद तिधारपछीद्र तह मूयाभ देव पुस्तक रत्न गहदू पुस्तमरत्नतीडर पुस्तकरत्ननीडाबडाकुघाटा
-
-