SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ रायपसेयी। १११ तेसियाणागदताया उवरि अगणातो सोलसर णागदतपरिवाडीउ परण ताउ तेणा यागदता तचैव मइया णागदतसमाणा पगणत्ता समाणा उसो तेसुगा णागदत एमु वहवे स्यमवा सिक्का पपणत्ता तेसुगा रवयामएसु सिक्वएम बदवे वेडलियामइतो धू वघडीतो कालागुरु पवरवरकुटुरुक्व धूवमधमघेत गधध याभिरामातो सुगधवरगधियातो गधवट्टिभूतातो उरालेण्या मणुगणेगणा मणोइरेण धाणमणणिव्वुड करण गधण तेपदेसे सव्वउ समता प्रापूरमाणेउ २ अतीव २ मिरीए जावचिट्ठति तेसिण दाराणा उभउपासे दुहतो णिसीहियाए सोलस २ सालि भजिया परिवाडीउ परणत्ता उण सालिभजि यातो लीलहियाउ सुपट्टियाउ सुअलकियाउ णाणाविहरागवस णात गाणामल्लपिणदातो सुट्ठिगिज्म समभाउ पामेलग व्याख्यायते (तसिण बागदन्ताण)मित्यादि तेषा नागदन्तकानामुपरिमत्येकमन्या' पोडपनाग दन्तपरिपाटय प्राप्ता स्ते च नागदन्ता यावत्करणात् “मुत्तजालन्तरूसिय हेमनालगवक्ख जालस्विविखणी घण्टाजालपरिखेत्ता" इत्यादि प्रागुल सर्व द्रष्टव्य यावद्जदन्तसमाना' प्रज्ञप्ता ई श्रमण हे आयुप्मन् (तसुग्ण यागदन्तएस) इत्यादि, तेषु नागदन्त केषु बनि रजत मयानि सिक्ककानि प्रज्ञप्तानि तेषु च रजतमयेषु सिक्ककेपु वयो वयोवडूयमयो वैडूर्य रलामिका धूपघटिका (कालागुरुपवरकुन्दुरुक्कधूवमधमधेन्त)त्यादि प्राग्वत,नवर (घायणणित्युइ करण)मिति धाणेन्द्रियमनोनिवृत्तिकरण (तसिण)मित्यादि तेषां हाराणा प्रत्येक मुभयो पायी. रेकेक नैपेधिकीभावेन द्विधाता हिप्रकारायां नेषेधिक्या घोडगरशालभज्जिकापरिपाटर प्रन्नप्ता', ताश्च गालभज्जिका लीलया ललितागनिवेशरूपया स्थिता लीलास्थिता, (मुपदाहियाउ) इति मुष्ट मनोजतया प्रतिष्ठिता' सुप्रतिष्ठिता', (सुअलस्कियाउ) सुष्ट, अतिशयेन रमणीयताया अलः कृता' स्वलष्कृता' (णाणायिहरागवसणाउ) इति नानाविधी नानाप्रकारो रागी येषा तानि नानाविधरागाणि तानि वसनानि वस्त्राणि यासा ता स्तथा (पाणामल्लपियादाती) इति,नानारूपाणि . माल्यानि पुष्पाणि पिनद्राति याविद्वानि यासा ता नानामाल्याविनहाक्लातस्य परनिपात । सुखादिदर्शनाच्च (सुद्विगिज्मसुम भाउ) इति । सुष्टुगाध सुष्ट, शोभन मध्य मध्यभागी यासा ता तहनीसरलीनइलाबाछद् परि अनिएणडकारणइसपाद्ध मस्थान रहिवाशद समस्तबजरनमयछड निमेलछ धठागमठाराछ भलु रूपई हस्तीनाटातप्रमागर कधा हेथमण थाउपावतीतह नागटत विपद् घणा कालनहसूबनवाधालबायमान फलना समह बलगाड्याछद्र एमजनील मूनि
SR No.007379
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1917
Total Pages289
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy