SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ रायपसेणी | अग्गया अभिणिसिद्धा तिरियसुसपग्गहिया हेपण्णगरुवा एगमवासविया सव्ववद्दरामया अच्छा जाव पडिरुवा गवदत समाणा पण्णत्ता समणाउसो तेसिण गागदत एसु वहवे किराण त वाग्घारिय मल्लदामकलावा गील लोहिय हालिइ सुक्विल्ल सुत्तवग्वारिय मल्लदामकलाव तेा दाम तवणिज्भल बूसगा सुवर पयरग मडिया गाणाविह मणिरयण विवि हारद्धहार उवसोत्रिय समुदया जाव सिरीए अतीव उवसोमेमाणे चिट्ठति (अन्भुग्गया) इति अभिमुखमुद्गता अभ्युद्गता अग्रिमभागे मनाक् उन्नता इति भाव। (अभि विसिद्धा) इति अभिमुख बहिरभागाभिमुख निसृष्टा निर्गता अभिनिसृष्टा, ( तिरिय सम्यग्गहिया) इति तिर्यक् भित्तिप्रदेशे सुध्द अतिशयेन सम्यक् मनागप्यचलनेन परिगृहीता सुसम्परिगृहीता । (गरुवा) इति अधी अधस्तनयत् पन्नगस्य सर्पस्यार्थ तस्यैव रूपाकारो येषा ते गाई वदति सरला दीर्घाश्वेति भाव', एतदेव व्याचष्टे पन्नगार्डसस्थानसस्थिता अध पन्नगाड मस्थाना (सव्ववद्वरा मया) सर्वात्मना वज्रमया' । (अच्छा सराहा) इत्यारभ्य (जावपडि रुवा) इति विशेषय जात प्राग्वत् । (महया) इति अतिशयेन महान्ती गजदन्तसमाना गजदन्ताकारा' प्रन्नप्ता हे आयुष्मन् (तसिथ यागदन्तएस) इत्यादि तेषु नागदन्तकेषु वडव कृष्णास्तव (वडा ग्वारिय) इति अवलम्बिता माल्यदामकलापा पुष्पमालासमूहा वहवी नीलस्तवावलम्बितमाल्यदामकलापा, एव लोहितद्दालिद्रशुक्ल स्तव वडा अपि वाच्या', (तेरा दामा) इत्यादि, तानि दामानि (तवणिज्भल बूसगा ) इति तपनीय स्तपनीयमयी लम्बूसगोदाम्नामग्रिमभागे मण्डनविशेषो वेपा तानि तथा जावलम्बूसकानि (मुवराणपवरगमण्डिया) इति पाश्वत सामस्त्येन सुवयप्रतरेण सुवणपत्रके मण्डितानि सुवर्णप्रतरमण्डितानि । (पाय्याविमणिरयण विवहहारहार मोयि समुदया) इति रानारूपाणा मणीनाञ्च रत्नानाञ्च ये विविधा विचित्रवणाहारा घाटादश सारिका हारा नवसारिकास्ते रूपशोभित समुदायी येषा तानि तथा (जावसिरीए श्रतीव उवसीमा चिट्ठन्ति ) इति व यावत्कारणादेव या विमानवणने व्याख्यातमिति न भूयो ११० ममाशुद्रकध्या हे श्रमणोपासआउपावत तेहनदू दारनद्र बिहू पासइविहू नैषिधिकीन इविषद् बिसवानष्ठामि मोलर ऊपरीठड नागदत आकाडा तेहनी परिपाटीपकी कही ते नागदता मोतीनीजानइबिपठतिलवायमानएहवा सुवणमयमालानी समूहवलीगवाचन हुआकार, रत्न मालासमूह वलीककि पीनाहनी धूघरीनाममूहर्तयइच पपेरव्याप्त कोडकउचाइ समु स्वनीकलाइ तिरिवाभातिप्रर्दशनविपद्रुडीपरिरह्या एतलइहालनानधी हेटलजस J
SR No.007379
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1917
Total Pages289
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy