SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ रायपसंगी। पचवण मणिरयण कुट्टिमतला इसब्भमया एलूया गोमेझमया । इट कीला लोहियक्खमई दारचेडाउ जोई रसामयाउत्तरगा वेग लिया मया कवाडा लोहियस्खमतीतोरणासुतीतो वदूरामवा सधी गाणामणिमया समुग्गा वडरामया अग्गलाअग्गनपासाय वरामवी तो पावत्तणपेढिाउ अकुत्तरपासगा गिरतरीय घणकवाडा भित्ती मुचेव भित्तिगुलिया छप्पणतित्तिगुलियाहोन्ति गोमाणसियातत्तिया मणिरयण कुहिमतला) जातरूपेण सुवणेनोपवितै युके प्रबरै प्रधाने पञ्चवर्णयिभिश्च द्र कान्तादिभिरने कतनादिभि कुहिमतल बहमितल येपा ते तथा। (मग भमया) सगभाख्यरत्नमया एलुकादेरल्प', (गोमेझमया इन्दकीला) इति गोमेद्यकरत्नमया इन्द्रकीला', लोहिताख्यरत्नमय्यो (दारचडाउ)इति हारशाखा (जोहरसामयाउत्तरमा) इति द्वारायी परिनिर्य ग्व्यवस्थितमामुत्तरमा तानि द्योतीरसाख्यरत्नात्मकानि लीहिताख्यमयी लोहितायरानामिका सूचय', फलकहयसम्बन्धविघटनाभावहेतुपादुकास्थानीया (बदरामयासन्धी) बजमया सन्धय , मन्धि मेला फलकाना किसुरु भवति, वजरलापूरिता फलकानां सन्धयः, (गायामणिमया समग्गया) इति, समुद्गकाइव समुहका भूतिकागृहागि तानि नामयानि, (बदरामया अग्गला भग्गलपासाय) अर्गला प्रतीता', अर्गला प्रामादायवार्गलानियम्यन्ते आह च जीवभिगमूलटीकाकारी अला प्रासादोपबाग लानियम्यन्तहये एव बजरत्नमया (वरामयीतो आवत्तणपेठियाउ) इति आवर्तन पीठकानामयतेन्द्रकीलका, उलञ्च विजयदारचिन्ताया जीवाभिगममूलटीकाकारेण पावर्तन पीठिकायनेन्द्रकीलको भवतीति, (अकुत्तरयासगा) इति अशा अकरलमया उत्तरपाव येषा हाराणा तानि अडकोत्तरपार्श्वकानि (पिरन्तरीयघणकवाडा) इति निर्गता अन्तरिकालब्धन्तररूपा येषा ते निरन्तरिका अतएव धनानि अन्तरिकाधनाकपाटा येषा हाराणा तानि निरन्तरकपन कपाटानि (भित्तिमुचेवभित्तिगुलियाछप्पपणतित्तिहीन्ति) इति तैषा द्वाराणा प्रत्येक मुभयो' पायी भित्तिप भित्तिगुलिया पीठकस्थानीयास्ति पटपञ्चायत्तिक प्रमाणा भवन्ति (गोमायसिया तत्तिया) गम्मरत्नम्यदेहली गोमेजकरलमयदकलेजलालउद लोहिताग्यरत्नमय बारसाखळे जीती रानमव उत्तर गाइड हारजपरितिरिछउपापुकाष्ट उत्तरगक है वैयारत्नमय कमाढछदू लोहि नाग्यरत्नमयतोरणद ली हताख्यरत्नमय साधीभानीसधिनडाचे अनेकप्रकारमणिमय सपुगलक चूलिकानूंगृह वचरत्नमय भीगलछड वज्रमय भोगललायासाशिहामीगलयापार वज्रमयी आवर्स नपीठिकाजेहमाहिउलालउकासद अकरलमयधारनाविहुपासा पाटीयानाशिवरहित घणनिचड अभगकमाइजेहना तेहहारनडबिहु पासइभीतिनविषनिश्चय भत्तिनिकापीठकास्थानीयाए
SR No.007379
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1917
Total Pages289
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy