SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ रायपसेणी। विक्खमेण तावइव पवेसेण सेवा वरकणग सृपिभि यागा ईहा मिय उसम तुरग गर मगर विहग वालग किएणार रु सरम चमर कुजर वणलय पउमलय भत्तिचित्ता ख भुग्गयवयरवेया परिगयाभिरामा विज्जाहर जमलजुयल जतजुत्ताविव अविसहस्समालिणीया रुव गसहस्सकलिया भिसमाणा भिभिसमाणा चक्ख लोयणलेसामुह फासाससिरीयरूवा वणोदाराण तेसितोइ तजहा वरामयाणेमा रिद्वामया पतिद्वाणा वेरुलियामयास्यरखमा जायस्वोवविय पवर योजनशतानि प्रवेशतः ! (सेया)इत्यादि तानि च दाराणि सव्वापयपि प्रवेतानि श्वेतवर्णावतानि वाहत्येनाकालमयत्वात्, (परकणगमूभियागा) इति बरकनका वरकनकमयी स्तूपिका शिखर यंपा तानि तथा। (इहामिगउसमतुरगणरमगरविहगवाबगकिरणरकरुसरभचमरकुञ्जरवशालय पउमलवभत्तिचित्तासम्भुग्गयवरवेड्या परिगयाभिरामा विज्लाहरजमलजुयलजन्तजुत्ताविव अचीसहस्स मालिशीयारूवगसहस्म कलियाभिसिमाणाभिभि समाणाचवम्बुल्लीयणलेसामुहफासा मस्सिरीवरूवा) इति विशेषणजात यानविमानवद्भावनीयम्। (बएणोदाराणतेसिती) प्रति नेपा वाराणा वर्ण स्वरूपव्यावर्णनमय भवति । तमेव कथयति (तजहे)त्यादि तद्यथा (बदरामयाणेमा) इति नमानामहाराणा भूमिभागा दूई निकामन्त' प्रदेशास्ते सब्द वज्रमया वजरलमया, बज मदस्य दोघल प्राकृतत्वात् एवमन्यवापि द्रष्टव्यम् । रिष्टमयानि रिप्टरत्नमयानि प्रतिस्थानानि मूलपादा, विलियमया खम्भा) इति बैदूर्यरत्नमया स्तम्भा' । (जायरूवीववियपवर पञ्चवरण पिहूलपण तेतलउ ज प्रवेशपठीसयजीयननुप्रवेश स्वेतप्रधानकनकमयी सिखरछहद्वारना वलीतेद्वारकेहवाल परगडा वृषभ अश्व मनुष्य मारमझ पखी सर्प देवता मृग अष्टापद चमरी • गाइ इस्ती अगोकादिवेनलता पालता एणीभीतिकरीविचिवछद्र थभऊपरिवति नि प्रधानवन मरवैदिकाथामा ऊपलासिरा तणाकरीसहितमनोहरक विद्याधरनु यपयुगलसमथिणि हिउ नोडल पहनु यनयोग तणकरीनापीइसपितजनधीउत्मे चल कार किरणनएसइसमीभताछड रुपनदसहमर युक्तछदः दीप्यमानछदू विशेषपणड देदीप्यमानछद सस्नेहपणजीवानीग्यपणा यकीजाणीदनेवनमालगनलेतांनधी सुकमालफरिसतेहनउ सोभावतरूपजेहनी वर्णकदानड तहनु छ नेकहद्छद तहदारनवमयीनाम भूमिभागथीउचीनीकलती प्रदेशतनामकहिया रिष्टरत्नमय प्रतिष्ठान मूलपावाइइत्यर्थ बैटूर्यरत्नमय मनोहरथाभाले सुवर्मारकरीउचितयूक प्रधान पाचवर्ण मणिचंद्रकातादिरलमकतनादि तणकरीबांधउकुदिमतनु भुमिन जेहन इस तलच पूग्याउटली छप्पनतिकप्रमाणइछद पसीयासथानीपरिगीमालीबाउढलातेहीपणि तेतला
SR No.007379
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1917
Total Pages289
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy