SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ रायपसेणी। गाणामणिरवणवालरूवगलीलट्ठिय सालिभजियागा वरामया कडा रया मया उस्सेहा सव्वतवणिज्झमया उल्लोया गाणामणिरयण जाल पजर मणिवस लोहियक्ख गडिवसगरदय भोमा अकामया .पक्खापक्ववाहाउ जोइरसमया वसावसक वेलुया रययामईए पट्टियाउ इति। तावन्माता पदपञ्चाशतविकसख्याका इत्यथ', (गाणामगिरयण वालरूवगलीलहिय सालिभन्जियागा) इति इद दारविशेषणमेव नानामगिरत्नानि नानामगिरलमयानि व्यालयकाणि लीलास्थितगालिभजिकाश्च लीलास्थितपुत्रिकाश्च येषु तानि तथा (वडग मया कूडा रया मया उस्सेडा) इति कूडीमाइभाग', उरकाय' शिखर आह च जीवाभिगममूलटीकाकृत लूडोमाडभागउच्छय शिखरमिति नबरमन शिखराणि तेषामेव माडभागानां मम्बन्धीनि वैदित व्यानि द्वारशिवराणामुक्तात्वात वक्ष्यमाणत्वात्त (सवतवणिज्ममया उल्लोया) उल्लोका उपरिभागाः सर्वतपनीयमया सवात्मना तपनीयरूपसुवर्णविशेषमया', (गाणामणिरयण जालपम्जरमणि वसगरययभीमा) इति मययो मणिमया बशा येषु तानि मणिमयबमकानि लोहिताख्यानि लोहिताख्यमया' प्रतिवगायेषु तानि लोहिताख्यप्रतिवणकानि रजता रजतमयी भूमियया तानि रजतभूमानि प्राकृतत्वात् समासान्त' मणिवशकानि, लोहिताख्य प्रविवशकानि रजतभूमानि नानामयिरलानि नानामणिरत्नमयानि जालपञ्जराणि गवानापरपयाणि येषु तानि तथा पदानामन्यथोपनिपात प्राकृतत्वात । (अकामया पक्वापक्ववाहाउ) इति । अकोरत्नविशेष स्तन्मयापेक्षा म्तदेकदेभभूता पक्षबाहदोपि तदेकदेशभूताएवाकमया , आइव जीवाभिगम मूलटीकाकृत अक मया पक्षास्तदेकदेशभूता एव पक्षवाहवोपि द्रष्टव्य' इति, (जोइरसमया वसावसकवेलया) इति ज्योतीरस नाम रल तन्मया वशा महान्त पृष्टवशा । (वसकवेलुयाय) इति महता वशष्टा वगाना मुभयत स्तियग् स्याप्यमाना वशा' कवेलुकानि प्रतीतानि । (रयवामदए पट्टियाउ) इति लवणछपनसख्या अनेकप्रकारिमणिरत्नमय स्वापदनु नगनारूयअन्नइलाइरहिछद पूतलीजेदा रनविपद बजरत्नमयम.भागद मयामलमाडला सिखरछद समस्ततारासुदणमय उल्लीचुपरि भाग:चट्ठयानेठामि अनेकप्रकारना मणि रत्नमय जाल गवाक्षछह मणिमय वम लोहिताक्षरल मय प्रतिवंशनावासतणकरीरचित मेडानुभूमिभागका अकरलमय मापापताठसरना बाह रिनीसरताविभागजीतीसरत्नमयमैडीऊपला वासमोटावलीअनमोटावामनविद पासतिरिकास्था पीतवश अनेकवलउ तेहपणिनीतीसरत्नमयरूपामयी पढिकछानठामि सुवणमयी अवधाटनीपा लाशीनीड काछमुपाइतेह वजरत्नमय' प्रावपाटनीऊपरिपुछणीनिवडताग्राछादवानोंठद मूक्ष्मत पठामि सर्वस्वेतरूपामयपु कनीनड ऊपरिकवेल जेहपरि लापु जी करत्नमा अनपम्बर -
SR No.007379
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1917
Total Pages289
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy