SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ अ०टी० ८४ सूत्र भाषा F तं तद्वक्तव्यतापेचया निष्टागतमितिशब्दः समाप्तौ ब्रवीमि प्रतिपादयामि तीर्थकरोपदेशेननखमनीषिकयेति एतच धर्माखामजंबू स्वामिन: खवचसि सर्वज्ञवचनाश्रितत्वेनाव्यभिचारीदमिति प्रत्ययोत्पादनार्थ' तथाखस्य गुरुपरतन्त्रताविष्करणार्थं विनेयाना चेत न्यायप्रदर्शनार्थ माख्यातवानिति प्रश्नव्याकरणस्य प्रथमाध्ययनविवरणं समाप्तं ॥ व्याख्यातं प्रथममध्ययनमथ द्वितीयमारभ्यते ॥ यस्य चायमभिसंबंध: पूर्वेस्खरूपादिभि: प्राणातिपातः प्रथमाश्रवधारभूतः प्ररूपितः दूहतुत्रक्रमप्रामाण्याद्वितीयाश्रवधारभूतो षावादस्तथैव प्ररूयते इत्येवं सम्बन्धस्याध्ययनस्येदमादितं जंबूरितिशिष्यामन्त्रणवचनं द्वितीयंच द्वितीयंपुनराश्रवद्दारं अलीक वचनंम्मृषावाद' इदमपि पञ्चभिर्याहकादिद्वारैः प्रकृष्यते तत्रयादृगमिति द्वारमाश्रित्यालीकवचनस्य स्वरूपमाह लघुर्गुणगौरव रहितः स्वआत्मायेषा तेलघखकास्तेभ्योपि येलघवस्ते लघुखकलघवस्ते तेच चपलाच कायादिभिरिति कर्मधारयः तैरेवंभणितंयत्त V वट्टमरणवेमणसो पढमंहम्मदारसम्मत्तंतिबेमि जंबू बितियंच अलियत्रयणं लहुसगलहुचव जंबूवीज आवद्दार मृपावादनोबोलवो गुणधने गौरवतेणेकरी रचितकायादिकेचपलचंचल बोलवूछ जेहनोभयनो करणहार
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy