SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ * वाचनांतरपिच्छुभनिष्कर्षयइत्यर्थ: उच्छु क्षत्ति भाधिक्य न क्षिपप्रवेशय इत्यर्थः कष्टअभिमुख आकर्षणं कुरु विषाविपरीत NE विकर्षणं कुरु किं न नल्पसि वाचनांतरेत किंन नानासिम्मर हे पापकर्माणिदुःकतानिएवं अमुना प्रकारेण यहदनं नरकपाल ना प्रतिपादनं तेन महाप्रगल्भो सारोयस्य सतथा पडिसुयत्ति प्रतिश्रुतः प्रतिथब्दः तदुरूपो यशब्दः तेनसंकुल: त्रासकः वाचनान्त रेतु बौहणयो तासणो पड्भो अभगोत्ति एकार्थाः सदासर्वदापावासकइत्याह निरयगोयराणा नरकवर्त्तिनां महानगरड * ताहिय भुज्जोहण विहणविकृय भोळुवाकट्टविककिंणनंपेसि समराहि पावकम्माई टुक्याई ' एवंबयण महप्पगो पड़िया सहसंकुलो तासउसयानिरयगोयराणं महानगरडन्भमाणसरि खाडे वाहिर काढ़े वाद्धप्रमुखअंगकापेविशेषग्रंगनेकांपवलीरहणेविशेषेहणेगलेसाहीवाहिरकाढीमांहियाणेसामुद्दोंतांणेपाछोनांखे रेकानयी बोलतो संभारपूर्वला पापकर्म जेकस्याहता आपणा दुःकृत एणेप्रकारे वचनकहे असारदुम्मच पडछंदा शब्दकरीससंकुल छे वासनो उपजावणहार नरकमाविवर्त्तता नारकी जीयने महानगरनो दावजेहवो प्रज्वलतो तेसरीषो शब्द सांभलीई पाडवो 業業業職業狀雅器業業器器業器端梁誕器業
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy