SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ कुपितारुतकोपा: उल्क जिताः कृताऽव्यक्तमहावनयोये निरयपालाः तेषा यत्तजितं जास्यसि रे पापा इत्यादि भगितं नारक विपयं गिएहत्ति रहाण: कामलंघयेत्यर्थः प्रहारोलकुटादिनाछिदिखादिना भिदिकुतादिना उप्याडेहित्ति उत्माटयभूतला दुरिक्षपउवणादित्तिमुत्खनाक्षिगोलकवाक्षादिकं कृत्तकर्तयनासादिकं विकृतञ्चविविधप्रकारैः भुज्जोत्तिभूयः एकदाइतं पुनरपि पाठातरभंजनामर्दय हनंताडयक्रियार्थोचनशब्दोनिपात: विहणत्ति विशेषेण ताडयविच्छभत्तिविक्षेपत्रपुकादिकंमुखेविकीर्णवा कुरु ___ पलवितविलावकलुणो कंदियवहुरुन्न रुदियसबोपरिदेवियरुधबद्धकारवसंकुलोनीसट्टो रसियभणि यकुविय उक्दयणिरयपाल तज्जिय गिराह कमपाहरकिंदर्भिद उप्पाडे उक्खणाहि कत्ताहिबिक HEMEH NE लापकर दयाणोठाम आकंदशब्द घणो यासमोचन अरडाट शब्दकरे हातातइत्यादिवचनविलापकारोइया वाध्या एहवानारकी तेहनां पारवशब्द तेणेकरीव्याप्यो मुक्यौ शब्दकरता स्पष्टवचनकोप्यानारकीनो शब्दसांभली अव्यक्तमहाशब्दकरता परमाधार्मिक VE हस्ते करीतज नाकर रेजाणीसरेपापीझालीनेप्राक्रमे करीनेप्रहारमुकेखनेकरीछेदेभालेकरीभेदे इथौउपाडे आखिनागोलकऊ * iFiFairat
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy