SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ प्र०टी० 822 सूत्र भाषा न्नादेर्लानादिभ्योषितरणं ग्रहांत्तस्यैव परेगादीयमानस्यादानं प्रच्छनाविस्मृतसूत्वार्थप्रश्नः एतासुविनयः प्रयोक्तव्यः तत्रदानग्रहणयो शुर्वनुज्ञालक्षणः प्रच्छनायांतुवन्दनादिर्विनयः तथानिःकमा प्रवेशमायस्तु श्रावश्यिको नैषध्यादिकरणमथवा हस्तप्रसारणपूर्वकंप्रमा र्जनानन्तर पादविक्षेपलक्षणः किंपडेना प्रत्य ेकं विषयभणनेनेत्यत आह अन्येषुचैव मादिकेषु पुप्रकारग्गगतेषु विनयःप्रयोक्तव्यः कस्मादेवमित्याच विनयोपि नकेवलमशनादितपोपित विनयोपित पोवर्त्तते चाभ्यन्तरतपोभेदेषु पठितत्वात्तस्य यद्य ततः किमत आहतपोपिधर्मः नकेवलं संयमोधर्मस्तपोपि धर्मोवर्त्तते चारित्रायत्वात्तस्य यतएवं तस्माद्विनय' प्रयोक्तव्यः केष्वित्याह गुरुषु पर नियव्वो निक्खमणप्रवेसणासुविणचोप साधुषु पर जियब्वोविवि तवोतवोविध थानकनेविधेप्रवेशकरतानिस्पहीर विनयप्रज्जवेाअनेरानेदेवापोतेग्रहवा गुरूनेविषेपूछें विनयकरवोनीकलता श्रावाहीक हवा विनयतेहनोकरवा वलीअनेराए आदिदेवने घणाकारण नाशत तेहनेवियें विनयकरिवोविनय तेतपबोल्यो तपतेहीजधर्म्म तेभणीविन विण पर जियव्वो दागग्गहणपुच्छणासुविण उ' जियव्वो ण सुयश्वमाइ सुत्रजसु कारणसते सुविण ᄯ蒜鎣蘿蓋羆羆蓋裟辮繫非非非\\業워茉業
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy