SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ म.टी. - ४२८ निगमयन्नाह एवमुक्तन्यायेन साधारणपिण्डपात्रलाभे विषयभूते समितियोगेन राम्यत्तिसम्बन्ध नभावितो भवत्यन्तरात्माफि भतइत्याह निच्चमित्यादि तथैव पंचगमंति पंचमभावनावस्तुवितदित्याह साधर्मिकेषु विनयः प्रयोक्तव्यः एतदेवविषयभेदेनाच उव करणपारणामुत्तिात्मनोन्यस्य पाउपकरणं ग्लानाद्यवस्थायामन्येवोपकारकारणं तजपारणेतपसः श्रुतस्कन्धादिश्रुतस्यपारगमगं उपकारणपारणेतयो:विनयः प्रयोक्तव्यो विनयश्च च्छ कारादिदानेन बलात्कारपरिहारादिलक्षण एकतान्यत्नच गुर्वनुन्जयाभोजना दिकृत्यकरणलक्षणः तथावाचनासवग्रहणं परिवर्तनातखैव गुगनंतयोविनयप्रयोक्तव्यो चन्दनादिदानलक्षणः तथादानं लब्धस्या वतिअंतरप्माणिचं अहिकरणकरणकरावण पोवकम्मनिरते दत्तमणुणायउग्गहरुयो ४ पंचमगं साहम्मिएसुविणो पउंजियवो उवयारणपारणासु विणलोपउंजियव्यो वायणपरियट्टणासु 端器带带器端端帶紫器然需離器 सूत्र आपा राववो पापकर्मथकीनिवत्यो दीधोतिथंकरनीआप्नाई अवग्रहनीरजिअभिलाप ४ पाचमीभावनाकहेछे सार्मिकनेविर्षे विनयन जंजवो रोगीयानीसंभालकरवी तपस्वीनापारणानीचिंतातेहनो विनयकरवोवाचनासूबनोग्रहवा सूत्रकथानोगुणिवो तेइनेविर्षे
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy