SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ प्र०टी० ३८२ सूत्र भाषा FREE MAR भूतार्थतया भवतितथा तेनैवप्रकारेण कर्मणावाक्षरलेखनातिकिय यासभूतार्थज्ञापनेसत्यं दशविधमेवभवतीति श्रनेन चेदमुक्तभवति नकेवलं सत्यार्थवचनंवाच्य' हस्तादिकर्माप्यव्यभिचार्यार्थ सूचकमेयमुभयत्राप्यव्यभिचारितया पराव्यसनस्याकुटिलाध्यवसायस्यचतुल्य त्वादिति तथादुवालसविहाय होइभासत्ति द्वादशविधाचभवति भाषातथाच प्राकृत संस्कृतभाषा मागधपिशाच सूरसेनीच ठोत्रभूरि भेदोदेशविशेषादपभ्त्रंश: इयमेवपद्विधाभापागद्यपद्यभेदेन भिद्यमानाद्वादशधा भवतीतितथा वचनमपि पोडशविधंभवति तथाहि वयगतियं‍ लिंगतियं३ कालतियं ३ तहपरोक्चपञ्चकखं उपगीयादूचकं मत्य चेवसोलसमं तत्रवचनत्रयं एकवचन द्विवचनबहुवच नरूपंयथा रचः रच्चौरचा: लिङ्गलिकं स्तीपुंनपुंसकारूपं यथाकुमारी रचः कुण्ड' कालत्रिकमतीतानागतवर्त्तमानकालरूपं यथाश्र करोत् करिष्यति करोति प्रत्यक्षं यथायंएपः परोक्षंयथा सातथा उपनीतवचनं गुणोपनयनरूपं यथारूपवानयं अपनीयवचनं गुणाप लसविहायहोइभासा वयप्रियहेोद्र सोलसविहं एवंर हंतमणुखायं समाक्खियं संजएणकालं वनादिकियाकीनतोसत्यवचनछोई भाषानावार हभेदजांगिवा वचनगुगाको सोतेप्रका रेजाणिवाणीपरें तीर्थंकरें अनुनादी MEEKS
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy