SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ प्रटी० ३६१ 器端端端器端器带諾論带端端帶業 # त्रिकालविषयंदशविधसपि सत्यंभवतीतियोगः दशविधत्वंचसत्यस्यजनपदसम्मतसत्यादिभेदात्याहच जणवयसंमयरठवणाश्नामे8 * रूवे५ पडुच्चई सञ्चयववहार भाव जोगे? दशमेउवम्पसच्चेवत्ति तवजनपदसत्य यथा उदकार्थे कोकणादिदेशरूढयापयतिवचनं संमतसत्यं यथासमानेपि पद्धसम्भवेगोपालादीनामपि सम्मतत्वेनारविन्दमेव पङ्कजमुच्यते न कुवलयादीनि स्थापनासत्यजिनप्रति # मादिषुजिनादिव्यपदेश:नामसत्यंयथाकुलमवई यन्नपिकुलवर्द्धनइत्युच्यतेहपसत्यं यथाभावतोअसमणोपितद्रूपधारिश्रमणइत्युच्यतेप्र तीतसत्यंयथाअनामिकाकनिष्टकाप्रतीत्यदौर्षत्यच्यतेसवमध्यमा पतीत्यङ्गखेतिव्यवहारसत्यं यथागिरिगतटणादिषुदह्यमानेषुव्यवहा रागिरिदद्यते इतिभाव सत्यं यथासत्यपि पचवर्णत्वे शुक्लवलक्षणभावोत्कटत्वाच्छल्लाबलाकेति योगसत्यं यथादण्डयोगाद्दण्डइत्या दि औपम्यसत्यं यथासमुद्रवत्तडागइत्यादि तथाजहभणियंतच्यकम्मुणा होइत्ति यथायेनप्रकारेणभणितंभणनकियादशविधसत्यंसटु रियाविहाणधातुसर विभत्तिवणजुत्तंतिकालंदसविहंपि सच्चजहाणयंतहय कम्मरणाहुतिवा 端諧器端需端深渊諾論講說带器端器端端 स्वत्र आषा कारादि१४ विभक्तीस्यादिप्त्यादिवर्णश्वव्यंजनसहित अतीतअनागतवर्तमान दशभेदृसत्यवोलवोजिमकरोतिमछे तिमअक्षरलि
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy