SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ म०टी० भावः उद्योतकरप्रकाशकारिकथं यतः प्रभाषकं प्रतिपादकभवति केषामित्याह सर्वभावानांजीवलोकेजीवाधारक्षेत्रे प्रभाषिकमिति विशेनष्टि अविसंवाद्यव्यभिचारियथार्पमिति कृत्वामधुर कोमलं यथार्थमधुरं प्रत्यक्षदैवतमेव देवतेव यत्तदायकारकं चित्तविस्मय करकार्यकारकं तदीदृशंकेषुकेपामित्याह अवस्थान्तरेषु भवस्थाविशेषेषु बहुषुमनुष्याणांयदाचसत्येनाग्निर्भवेच्छोतोगार्धदत्तेनुसत्यतः सुद्धं उज्जोयकर पभासकरभवति सव्वभावाणजीवलोके अविसंवादिजहत्थमधुरंपच्चक्खंदेवयंच अंतं अच्छरकारकं अवत्य तरेसु बहुएसुमाणुसाणंसच्चेण महासमुहमज्झचितिननिमज्जंतिमूढा णि याविपोयासच्चेणय उदगसंभमंतिनबड़ति नयमरथाहंचतेलमभंति सञणयअगणि संभमंमि सूत्र 器器諧器装器諾樂器器器端蹤器器都能 अर्थथकौनिर्दोषउद्योतनोकरणहार जीवलोकनेदीपकप्रभासनोकरणहारहोदू सर्वसमसजीवादिभाष जीवलोकने विर्षे देखें संवाद वदेनहोसाचोअर्थमधुरमीठोहोई प्रत्यक्षदेवतासरीखोलोकने आश्चर्यउपजावें अवस्थांतरविद्यघणामनुष्यने सत्यनेप्रमाणेमहामो टासमुद्रमाझिनिरावाधडंतो रहेंबोलवाभणीदिशिमढ़थकाभूला अनेरीदिशिण्योप्रवहणसत्यनेंप्रमाणे घणाउदकमांचिडूवें नहीं आपा
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy