SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ - - प्र०टी० 諾諾游带带带洲器端端端諾諾論論 यत्तत्तथा तपोनियमाभ्या परिग्टहीतमगीरुतं यत्तत्तथा तपोनियमौसत्यवादिनएव स्यातांनापरस्यतिभायः सुगतिपथदेशकंचलो कोत्तमव्रतमिदमितिव्यक्त विद्याधरगगनविद्याना साधनं नासत्यवादिनस्ताः सिध्यन्तीतिभावः खर्गमार्गस्यचसिद्धिपथस्यच देशक प्रवर्तकंयत्तत्तथा अवितथंवितथवरहितं तंस उज्जगंति सत्याभिधानं यतद्वितीयं सम्बरद्वारमभिहितं तहजकं ऋजुभावप्रवतिक त्वात्तया अकुटिलंअकुटिलवरूपत्वात्तत्भूतः सद्भुतोऽर्थोऽभिधेयो यस्यतमृतार्थअर्थत: प्रयोजनतोविसुद्धं निर्दोषप्रयोजनापन्नमिति मसाहुधम्मचरण तवनियम परिग्गहियसुगतिपह देसियचलोगुत्तमंचवयमिणविज्जाहरगगण गमण विज्जाणसाहणसग्गमग्गं सिद्धिपहदेसिय अवितहितंसच्चउज्जयप्रकुडिलभूयत्य अत्य तोवि समानके प्रधानयलवंतउत्तमजनसाधुने सत्य-तेवल्लभछे उत्कृष्टीचारित्रनौनियाछैएहवासाधूने धर्मनोअनुटानाचरयो१२भेदेतप अभिग्रहविशेषाचखोग्रह्यो मुगतिपंथनोदेखाडणहारलोकमाहिउत्तम एसत्यरूपीयोवचन विद्याधरनीविद्याआकाशनेविगमन जाइवोविद्यानोसाधकहोड् देवलोकनोमासिद्धिपंथनोदेखाडणहार अवितथ्यखोटोनथीसत्यवचनसरलछे वाकोनहोयदभत 器器器器帮器能带盖盖类提諾諾器器装带式 भाषा
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy