SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ प्र०टी० ३५४ सूत्र मापा पणीयः इहचोंच्छगदस्यपुं लिङ्गत्वेपि प्राकृतत्वान्नपुंसकलिङ्ग निर्दे गोनदोषायेति उकमेवविशेषयन्नाह चकयमित्यादि अतः सा ध्वर्थंदायकेनपाकतो नविचित: अकारियंति नचान्यैः कारित: भगाहयंति अनाहत ग्टहस्थेनसाधोर निमन्त्रणा पूर्वकंदीयमानः अनु दिष्टोयावन्तिकादिभेदवर्जितः प्रकीयकडंति नकियतेनक्रयेण साध्वर्थकृतः मकीत तएतदेवमपश्यति नवभिश्च कोटीभिसुपरिशुद्धता च मानर्हति नधातयतिर न तनानुजानाति‍ नपचति४ नपाचयति५ पचन्तं नानुजानाति नरुग्णात नकापयति कौन्त रुयतरुगणंतसथावरसव्वभूय संजय दयया मुद्दउ छंगवेसयव्वं श्रकयमकारियमणाजयमखुदिट्ट अकयकडंनवकोडौहिं परिसङ्घ दसहियदोसेहि' विष्ममुक्त उग्गमउम्मायणे सणासुद्धववगयचुयचद् रसर्वभूतनेसंयमदयाने अर्थेसुधोपाहारगवेपयो साधुने अर्थेकीधोनयी अनेरापाहेकराव्योनथी नूंहतरादिकरहित उद्देशिकदोपर हितसाधुने अर्थे मूल्य नथीलीधो नक्कोडीपरिशुद्धतेकेहीन होनहार नहणतानेंअनुमोदेश नपचेनपचाये५ नमचतानेअनुमोदे ६ वेचातोनली नलिवरावेद नयेचातालेतानेअनुमोदे शहनिर्दोपि दशसंकादिदोपेकरीरचित तेथकीम्कायो उहमन १६ EXER
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy