SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ ३५३ ___प्र.टी. H यादिलक्षणं येषांतेनुबद्धधर्मध्यानाततः कर्मधारयः पंचमहाव्रतरूपं यच्चारित्रतेनयुक्तायेतेतथा समिताः सम्यक्प्रटत्ताः समितिष्वी । यांसमित्यादिषु समितपापा: क्षपितकिल्लिषाः घट विधजगद्दत्सलाः पट जीवनिकायहिताः नित्यमप्रमत्ताइतिकंयं एतेहियत्तियेते. पूर्वोक्तगुणाएतैश्चान्य चानुकूललक्षणैर्गुणवद्भिर्यासावनुपालिताभभवती अहिंसाप्रथमंसम्बरद्वारमितिहृदयं अथाहिंसापालनोद्यतस्य । यदिधेयंतदुच्यते इमंचेत्यादि अयंचवक्ष्यमाणविशेषउछोगवेषणीयतिसम्बन्धःकिमर्थमताह पृथिव्यु दकाग्निमारुततरुगणत्रसस्था । * वरसर्वभूतेषुविषयेयासंयमदयासंजमात्मिकारणानतमिथ्यादृशामिवबधात्मिका तदर्थतह तोः शुद्धोनवद्यउ छोभैक्षगवेषयितव्योऽन्वे । चंसभायभाणं अणुबंधधम्मभाणापंचमहब्बयचरितजुत्तासमियासमितीसुसमितपावाछविह जगवच्छला णिच्चमप्पमत्ताएंयहिय अमेहियजासाअणुपालियाभगवतीइमंचपुढवौदगअगणिमा भापा से पूर्णकीधीवुद्धिजेणेसदावाचनादिध्याननिरंतरधर्मध्यानपांचमहाबतचारित्रेयुक्त र्यादिकप्रवर्त्ततासमाव्योपापछजीवकायनाहितकारी सदाप्रमादरहितएहवासाधु अनेरासाधुतेअहिंसा अनुक्रमेपालीभगवती आगलौकहौस्य एथिवीपाणीअग्निवायुवनस्पतीत्रसथाव स्तुत
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy