SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ प्र.टी० ३२० 希器器器端端諾諾諾器带带带带带带带 म्बिकाः प्रत्यन्तराजानः सार्थवाहा: प्रतीताकौट म्बिकाग्राममहत्तराः सन्तोयेसेवकाः अमात्याराजचिन्तकाः एतेचउचालवणायन्ये चेवमादयः परिग्रहंसचिव तिपिंडयति किंभतं यनन्तमपरिमाणत्वात् असरणं थापट्यो रक्षणासमर्थत्वात् दुरन्तंपर्यवसानदारुण त्वात् अभवनावश्यम्भाविनमादित्योदययावत् अनित्यं ननित्यमस्थिरत्वात् अशाश्वतंप्रतिक्षणविशरामत्वात् पावकम्पनेतिपापकों णाज्ञानावरणादीना मूलंयवकिरियब ति जिनागमाजनाजितबुद्धिचक्षुपामवकरणीयं विक्षेपणीयंत्याद्यमितियावत् विनाशमूलं बधबन्धपरिलश बङलंयनन्तले शकारणमिति कंचं नवरंसल शश्चित्ताविशुद्धितदेवादयः तंधनवानकरत्न निचयंपिण्डयन्तश्चैवलोभ पावकम्मनेमं अवकिरियव्यं विणासमूलं बहबंधपरिकिलेसबहुलमणंत संकिलेसकरणं तेतंधराकाण गरयणनिचय पडियाचेवलोभघत्यासंसारं अतिवयंति सव्वदुक्खसंनिलयणं परिग्गहेसेवयघटाए 层業养恭恭恭兼器業難兼器能兼器聽器端雜誌號 सूत्र भापा यत्यजेजिनागमसाभलीछाडे विनाशनीमूलकारणबधबंधपरिक्लोशकर घणाछेअनंतकष्टनोकारण एहवोतेधनकनकरत्ननोससूहमि - लतातानिश्चे लोभेग्रस्तछता संसारमाचियतिम्चमणकरे सर्वदुःखजन्मादिकधरस्थानकपरिग्रहसेववानेमर्थ विज्ञानशतसीखे घणा
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy