SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ प्रण्टी * पदायास तास्तथातास कर्मभूमिघु वष्यादिकर्मस्थानभूतासु भरतादिकास पञ्चदशपरिमाणास किमित्याह येपिचनराचतुरन्तचक वर्तिनो वासुदेवबलदेवाः प्रतीता:माण्डलिकमहाराजाः देवरायुवराजादय भोगिकाइत्यन्ये तलवराः रुतपट्टवन्धाः राजस्थानीया सेनापतयः सैन्यनायकाः इभ्यायावतो द्रव्यस्योत्करणान्तरितो हस्ती न दृश्यतेतावद्रव्यपतयः श्रेष्ठिन: बौदेवतालंकृतशिरोवेष्टनक वन्तोवणिग्नायिका राष्ट्रिकाराष्ट्रचिन्तानियुक्तकाः पुरोहिताशान्तिकर्मकारिणः कुमारा: राज्यादिण्डनायकाः तन्त्रपालाः माड इस्मरातलवरा सेणावइड्भमासेट्टी सिट्टीयापुरोहिया कुमाराउंडणायगा माडंबियासस्थवाहाकुडं विया अमच्चाएएअणेय एवमादीपरिग्गह संचिणंतिअणंत असरणंदुरंतं अधुवमणिचं असासयं धरावासरीखा सैन्यनायकहसीद्रव्येढंकाइ लक्ष्मीनामुर्ति जेतलाधरेतेसेठाणग्जन देशनीचिंताजेहनेतेसेठीया शातिकर्मकारी राजयोग्यतंत्रपालकोटवालसीमाडाराजादिभिल्ल साथचलावेते कुटंवमाहिवडेरा राजनौसेवाकरे एयक्तियनेरा एयादिदेदूने परिग्रहनेएफठोकरेचंतनथी पापदाथीनराखे यवसानदुष्टछे अवश्यनङवे अस्थिरपणाथकी यथावतपापकर्मतेहनीमूल अवकरणी 胎詐器器装器器器器器带路器器器器浴器器 भाषा
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy