SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ प्रष्टी . ३०७ वेगावासैव मृलंयस्य सतथा इहच मकारी प्रातिशैली प्रभवाचैवंविधसमासचे ति लोभप्रतीत: कलिसंग्रामः कषायक्रोधमानमाया एतएव महान्कन्धो यस्यसतथा इहच कपायग्रहणेपि वल्लोभग्रहणं तत्तस्यप्रधानत्वापेक्षं तथाचिन्ताच चिन्तनानि यायासाद्य मनःप्रमतौना खेदातएव पाठान्तरेण चिन्ताशतान्य व यिनिचितानिरन्तरा विपुलाविस्तीर्णा शालाशाखायस्य सतथा तथागारवत्ति गौरवाणि चयादिद्यादरकरणानि तान्य व पविरल्लियत्ति विस्तारवत् अत्रविटपं शाखामध्यभागाग्रं विस्तारंग्रीवायस्यसतथा पाठा न्तरे गौरवप्रविरल्लिताग्रशिखरः तथानियडियतया पत्तपल्लवधरो निकृतायाभ्यपचारकारणेन वचनानिमाया कर्माच्छादनार्थानिवा कलिकसायमहाखंधो चिंतासयनिविय विपुलसालागारव पविरेल्लियग्गविडवो नियडितयापत्तप पल्लवधरा पुराफफलंजलकामभोगा अायासविसूरणा कलहकापियन सिहरोनरवईसंपूजित्रो क्रोधादिमोटोथडो चिंतानाशतनिरंतरविस्तीर्णशाखा द्धियादिगारवविस्तारवंतएहवो घनप्रतिशाखमध्यभागजेहनोमायानोढा कवोत्वशालि पांननीकलतापत्रतेनोधरणहारो फूलफलजेहनो कामभोगशरीरनोखेद चितनोखेदवचननीनंछना कंपमानय सूत्र 論諾器蹤器器需柴燃器器 論带說諾諾論端端带带带諾諾諾諾带蹤器 भाषा -
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy