SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ प्र०टी० ၃ စင် छल भाषा MIK चैव बहुविधिकमनेकमकारं तथा भरतं देवविशेषो नगाः पर्वताः नगराणि करपर्द्धितानि निगमावणिजा स्थानानि जनपदाः देशाः पुरवराणि नगरैकदेशभूतानि द्रोणमुपानि जल सतपथोपेतानि मेटानिधूलीमका रोपेतानि कर्पटानिफुनगराणि मण्डवान दूरस्थयसिमान्तराणि संवादाः स्थापन्यः पत्तनानि जलस्यलपथयोरन्यतरयुक्तानि नेपायानि सहखाणि तै उितं तत्तत्तथास्ति मितमेदिनीवां निर्भयमेदिनिनियासिननं एकएवं एकरानकमित्यर्थः समागरं समुद्रान्तमित्यर्थः भुजापरिभुव्यतयावसुधा टी भरतैकदेशभूतांच भुक्का एवोगोपीत्यर्थः अपरिमितय मां तत्राहम गुगयम गतिसार निरयगृलोत्ति अपरिमितानन्ता चत्यन्ता नन्ताटष्णाप्राप्तार्थसंरक्षणरूपा याचानुगता सततीमछतीवेश समाप्तार्थाभिलापरूपाते एवरूपाणि यचव्याणि निरया निर्गतशुभ फलानिमूलानि जटायस परिग्रहत अथवा अपरिमिता धनन्तटष्णाया या अनुगता महेच्छासारानिरयाच नरक हेतु विटि गच्छत्तं ससागरंभु जिउणवसुहं अपरिमियमणंततरह मणुवायंमहिच्छसार निरयमूलो लोभ छतनहीसमुद्रसहित यी भोगवीन पृथिवीममाणनपीपंतरचितटष्णा निरंतर मोटी इच्छासारनरकरूपमूलजाडा लोभसंग्राम
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy