SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ ENEF विषाणुं हल्लिदन्तः बालाः केशाएतेषा द्वंद्व : ततस्तएवहेतुरित्येवं हेतुशब्दोयोज्य ततः पद्यर्थेद्वितीयाततोयमर्थः चस्थिमिन्नादितो घ्नतीति प्रक्रमः तथाहिंसंतिच वडसंक्लिटकर्माणइति प्रक्रमः भ्रमराः पुरुषतयालोकव्यवहृतामधुकर्य्य स्तुस्त्रीत्वव्यवहृतास्तद्गुणान् तत्समूहान् रसेसुग्टद्दाः मधुग्रहणार्थमितिभावः तथैव हिंसंत्य वेत्यर्थः त्रोद्रियान् यूकामत्कुणादीन् सरीरोपकरणार्थं शरीरस्योपका राययूकादिकृतदुःखपरिहारार्थं अथवाशरीराय उपकरणायचोपधये ययमर्थः शरीरसंस्कारमतृप्ता उपकरणसाधनसंस्कारप्रवृत्ताश्च विविधचेटाभिस्तान् घ्नतीति किम्भूतान् कृपणान् कृपास्पदभूतानिति तथा दीन्द्रियान् बडन् वत्योहर परिमंडणट्टत्तिवस्त्राणिचीव राणिउहत्ति उपग्टहाणि आश्रयविशेषास्तेषा परिमण्डणार्थं भषायें कृमिरागेण हि रज्यमानानि श्रूयन्तळे वस्त्राणि श्राश्रयास्तु मण्डनएव एतशुक्तिचूर्णेनेति अथवा वस्त्रार्थमुपग्टहायें परिमण्डनायें चेति तत्र वस्त्रार्थं पट्टसूत्र संपादनेकमिहिंसासम्भवति श्र धुकरिगणेरसेसुगिद्धातहेवतेद्र दिए सरोरोवक्करणट्टयाए किवणेवेद्र दिए बहवेवत्थोहरपरिमंडण ग्टइतिमजतेन्द्रोनुंमांक ग्गादि शरीरनाउ पगारने अर्थे करुणानाठाम वेइन्द्रोषणा वस्त्रने आश्रय विभूषाने अर्थे अनेराही एवमा
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy