SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ अ०टी० २०१ सूत्र जापा MEMA स्थेव विपुलंच हनुचिबुकं येपा तथा उयवियत्ति परिकर्मितं यच्छिलाप्रवालंविद्रुमं विद्यफलंचगोह्नाफलं तत्सं निभस्तत्सदृशा रक्त त्वेनाधरौष्ठोऽधस्तनदंतच्छदो येषा तेतथा पंडुरंयच्छ शिशकलं चन्द्रखण्ड' तद्दत् विमलशङ्खवत् गोक्षीरफेन वत्कु दत्ति कुदपुष्पवत् दकरजोवत् म्टणालिकावञ्च पद्मिनी मूलववलादन्तश्रेणोदशनपंक्तिर्येपा तथा अखण्डदन्ताः परिपूर्णदशना: अस्फुटितदन्ताः रानीरहितदन्ताः अविरलदन्ताः घनदन्ताः सुस्निग्धदन्ताः अरुतदन्ताः सुजातदन्ताः सुनिष्पन्नदन्ताः एकोदन्तोयस्याः साएक अवद्वियसुविभत्तचित्तसमंमु उवचियमंसलपसत्य सह लविपुलहणुयाउवचियसिलम्मवालबिंबफल सन्निभाधरोट्ट पंडुरससिसकल विमल संखगोखोर फेकु ददगरयमुणालिया धवलदंत सेट अखंड प्रेतशंखप्रधान तेसरिखीगाबडिकेजेहनी यथावस्थितशोमासहितम् पना केसजेहना छैउपचित माससहितडीसाई लसीचनीपरे विस्तीर्णजाडीकही हडवचीकमाव्यो शिलराजवटोप्रवालविद्रुम गोल्हफलपाका सरीखोनीचलोहोठ के घचोली चंद्रमानाखंडनी परेखेतनिर्मलशंखगायनोदूधसमुद्रनाफेणपुप्फविशेषपांणीनारजपूरधवलकमलनी प्ररेधवलीदंतश्रेणीछे जेहनी परिपूर्ण दांत के जेहना 柒柒業裝業闔號闔業業業
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy