SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ २०० ___प्र.टी' इत्यर्थः रविशशिशंखवरचकदिक्वस्तिकरूपाविभक्ताविविक्ता सुविरचिताः सुकृता:पाणिषु येषातेतथा रेखावरमहिषवराहसिंहसा र हूँ लऋषभनागवरप्रतिपूर्णविपुलस्कन्धा इतिका नवरंवराशूकरः शार्दू लाव्याघ्रः ऋषभोटपभोनागवरो गजवरः चत्वार्यङ्ग लानि नई सुष्टु प्रमाणं यस्याः कंबुवरेणच प्रधानसंखेण सदृशी उन्नतत्वावलियोगाभ्यासमानाग्रीवा कंठयेषा तथा अवस्थितानिहीयमानानि र * वई मानानि सविभक्तानि विविक्तानि चित्राणिच शोभयाद्भुतभूतानिस्म श्रुणिकूर्चकेशायेषा तथा उपचितं मासलंप्रशां शार्दूल दिसासोवत्थियपाणिलेहा रविससिसंखवरचक दिसासोवत्थिविभत्त सुरड्यपाणिलेहा वरमहि सवराहसोहसगुलरिसह नागवरपडिपुरण विउलखंधा चउरंगुली मुप्पमाणकंबुवर सरिसगीवा # जेहनाचीगटीहाथनीरेखाछेजेहनी धंद्रसरीखीक्षाथनीरेखा सूर्यनेआकारेशायनीरेखा शंखनेयाकारहाथनीरेखा चक्रनेग्राकारे हायनीरेखा दक्षिणावर्तसाथीयाने आकारहाधनीरेखाछेजेहनी सूर्यचंद्रशंखप्रधानचक्र दक्षिणावर्तसाथीयोतयार सरचिततेणे आकारहाथनीरेखाछेजेहनी प्रधानमचिपसअर सिंहशार्दूलरषभ हस्तीप्रधानप्रतिपूर्ण विस्तीर्ण संधछेजेहनाच्यारयागुलप्रमाणो सूत्र E REYEHEYENEYPREM 器器器器带带带带带带紫器器带蹤器器器器器 भाषा WHE
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy