SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ प्र.टी. 端端端端 २६५ ARE 继號業能是幾號器業雜器器 लवादजानुनी अष्टोवती येषाततथा माठान्तरेण समुहवतः उयतेनिमग्ने अनुन्वते इत्यर्थः गुदेमासलत्वादनुपलक्ष्य मानुनीयेषां तेतथा वरवारणस्य गजेन्द्रस्यमत्तस्य तुल्यसहयोविक्रमः पराकमो विलासिता सजातविलासावगतिर्यपातेतथावरतरगस्य वसजात: संगुप्तत्वेन गुह्यदेशोलिद्गलक्षणोवयवो येपातेतथा भाकीर्णहयड्व जात्याच वनिश्मलेपाः तथाविधमलविकलाः प्रमुदिताइटोयो वरतरगः सिंहचताभ्या सकाथादतिरेकेणातिशयेन वर्त्तिता वर्तुलाकटियेंथा तेतथा गङ्गावतकडूव दक्षिणावर्तातरङ्गभङ्गावरगम झरावरविकिरणर्बोधितं विकायंतत्ति विगतकोशरुतं यत्पनपतनं तहजम्मौरा विकटाच नाभीयेषां तथा साइयत्ति संहतंसं सियगती वरतुरगसुजायगुभदेसा अायणहयोव्वनिरुवलेवा पमुइय वरतुरयसौह अरेगवट्टिय । कडीगंगावत्तगदाहिणावत्ततरंग भंगुररविकिरण बोहियविकोसायंत पद्मगंभौरवियडनामीसा रुछेजेचनाप्रधानसीमातो तेसरोखीहौंडवोछेपिलासहितगतिले प्रधानघोडानीपरेरूडोनीपनोछेगुह्यमदेश जातिविमुखियाको कोषोडानीपर मलरहितशरीरचर्षसहित प्रधानघोडासिंह वर्तलाकारगंगानाथावतै दक्षिणावर्तकबोलयाधाप भाषा २३
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy